_id
stringlengths 3
6
| text
stringlengths 0
12.6k
|
---|---|
546589 | २००८ तमे वर्षे आयर्लण्ड्-आर्य्ल्याण्ड्-देशयोः अर्थतन्त्रः अपयशः प्राप्तवान्, आयर्लण्ड्-देशस्य वित्तानि आय.एम.एफ. एवं ब्रिटन्-देशः च, जर्मनी-देशस्य वित्तानि आय.एम.एफ. द्वयोः आयस्लान्-देशयोः वित्तानि च। ग्रीसस्य अर्थतन्त्रः मूलतः अपयशः अभवत्, यूरोक्षेत्रस्य सदस्यैः यूरो मुद्रायाः बहिः निष्कासितः भवितुम् अपि खतराः अस्ति। इटालियन्-स्पेनियन्-देशयोः अर्थतन्त्रं दुर्बलम् अस्ति । सर्वात् खराबं परिदृश्यं, सर्वेभ्यः धनस्य पुनर्भुक्तेः असमर्थता, ऋणस्य संचयः च भवति, यस्मात् युरोपिय-अर्थव्यवस्थायाः पूर्णविघटनं भवति, यस् य परिणामः विश्वव्यापी आर्थिकविघटनं भवति। जर्मनी इदानीं बहवः देशानां (विशेषतः आयर्लण्डस्य) ऋणानां नियन्त्रणं करोति, यानि अर्थानि यत् भविष्यतः ते ईयू-आर्थिकस्य प्रसारस्य/अवरोधस्य निर्णयेषु प्रमुखं कर्ता भविष्यन्ति । |
546598 | "किं भवता बचत खाता - ""बाउस्पारेन"" (~100EUR/महिना) प्राप्तुं न शक्यते, यं भवता पश्चाद् ऋणार्थं उपयोगः कर्तुं शक्यते, येन भवता उत्तम गृहकर्जः प्राप्नोति, तथा अन्यान् प्रति भाडेभ्यः (Anlegerwohnung) अपार्टमेन्टः क्रयितुं शक्यते? |
546678 | भवद्भिः १२७५ डौलरं करमुक्तं आयम् प्राप्तुं शक्यते, तथापि यदि भवद्भिः दानं कृतं धनं न उपयुज्यते तर्हि भवद्भिः १२७५ डौलरं अपि जोखिमम् उपयुज्यते। भवता निवृत्त्यर्थं चिकित्साखर्चेषु एतदधिकं धनं प्राप्तुं मार्गः शोध्यते अन्यथा भवता लचीलाखर्चेषु लेखायां किञ्चित् धनं विहाय गन्तुम् अर्हति। भवता एव एव एव लेखाः (उपयोगं वा हानिः) च जोखिमं भवता भवति, तथा अपि च कम्पनीयाः जोखिमं भवति (अवशिष्टाः लेखाः च) । अनेकेषु स्थलेषु अस्मिन् प्रश्नः भवति यत् कर्मचालानां अन्तिमदिनं यावत् यावत् योजना वर्षस्य अन्तं यावत् योगदानं कृतं, तत् सर्वम् किम् व्यय्यते? भवन् तः अधिकं निष्पक्षं कर्तुम् शक्नुवन्ति, यथा - प्रति चेकम् अधिकतमं रक्थं चुक्ताः भवन् तः, ततः निवृत्तिः प्राप्तिः पर्यन्तं प्रतीक्षां कुर्वन् , भवन् तः निर्णयं कुर्वन् यत् FSA-यात् कियत् धनं गृहीत् करिष् यन् ति। भवद्भिः अन्तिमदिने कार्यम् अकरोत्, अतः भवद्भिः चिकित्सायाः खर्चं कर्तुम् अपि अवकाशः प्राप्नोति, किन्तु भवद्भिः कार्यस्य अन्तिमदिनात् अपि अधिकं समयं दावान् प्रति निवेदयितुं प्राप्नोति। अहं व्यक्तिगतरूपेण न ज्ञातवान् यत् कस्यचित् नियोक्ताः पूर्व-कर्मचारीभ्यः धनस्य पुनर्भुक्तेः आवश्यकतां कुर्वन् आसीत् यदा तेषां FSA-पत्रे अभावात् आसीत् । स्मरन्, जनाः विदाः प्राप्नुवन्ति, अथवा विना किञ्चिदपि सूचनायाः, धनं वित्त-प्रणालीषु निधाय फन्दाः कुर्वन्ति। भवता एव इदम् आयोजनम् योजनाय, विकल्पान् विचारयितुं शक्नुयात् , इति तथ्यम् , भवता उत्तमम् अवस्थितिः अस्ति । |
547036 | क्रेडिटकार्ड्स् स्थिरवित्तीययोजनायाः मूलभूतनिर्माणम् अस्ति । कफस्य मूल्यम् अधिकं क्रेडिट् कार्ड् उपयुज्य भवन्तः अनेकानि भौतिकलाभानि प्राप्नुवन्ति। भवद्भिः एकं मासम् एव निःशुल्कम् एव बैंकस्य धनं उपयोजयितुं शक्यते। भवद्भिः निक्षेपस्य आवश्यकता लगभगं न किञ्चिदपि भवति। भवद्भिः एकं सुलभं बजेट ट्रॅकिंग टूलम् प्राप्नोति यतः अनेके क्रेडिट् कार्डस् य सहाय्येन भवद्भिः व्ययानां श्रेण्याः निर्दिश्यन्ते । भवता सामान्यतः व्यवहाराः डाउनलोडं कर्तुं, सुलभतया अभिलेख-रक्षणार्थं च बजेट अनुप्रयोगे आयातं कर्तुं शक्यते । अनेकेषु कार्डेषु विक्रयितवस्तुषु विस्तारितवारंटी, यात्राविमा, पुरस्कारबिन्दुः, अन्ये च लाभानि सन्ति । केवलम् एकः चेतावनीः अस्ति यत् पूर्णतया, पूर्णतया, प्रत्येकं मासतः, देयमितीये अथवा तत्पूर्वं शेषं देयं भवितव्यम् । न च कदापि विलम्बं कुर्यात् । |
547050 | ऋणं गृहीत्वा जोखिमरहितं निवेशं कर्तुम् कठिनम् अस्ति। तथापि निवेशस्य कियत् रोचकं अवसरः विद्यमानः अस्ति। ४% ऋणस्य मूल्यम् ३% अथवा तत्कमी भवति, एवं डी.वी.वाई. (Dow high yielders) ३.३६% भवति, किन्तु १५% अनुमोदिते दरात्, यदि मम गणनं उचितं भवेत् तर्हि भवता २.७६% प्राप्तिः भवति। अतः ०.५% ददाति भवद्भिः लाभांशस्य सम्भावितवृद्धिकरणाय तथा कप्-लाभस्य अपि लाभः प्राप्नोति । इदम् अपयशरक्षकः? न । किन्तु मम विचारतः दीर्घकालिनम्, दशवर्षाणि यावत्, जोखिमम् न्यूनम् अस्ति। |
547127 | बैंका सम्पत्तौ व्यवस्थापयति न। ते अस्मिन् तथ्यस्य तिरस्कारं कुर्वन्ति यत् तेषां सर्वेषु सम्पत्तयः ह्रस्वत्वेन प्रतिबन्धिताः सन्ति, यानि ते विक्रीणितुं न शक्नुवन्ति। ते केवलं भवद्भिरुधारयितुं यच्छन्ति, X% दारेण च, तथा च शुल्कं च चलनं च कर्तुम् इच्छन्ति। ऋणदाता प्रति प्रतिगमनस्य मूल्यम् अस्ति यत् सः सम्पत्तिरूपेण ऋणं ददाति। यदा स्वामिः सम्पत्तौ बहिः गच्छति, तदा सः सम्पत्तौ संलग्नः भवति, सम्पत्तौ विक्रयात् पूर्वं च सः ऋणः पुनः परिणतम् करणीयः भवति। ते ध्यानपूर्वकम् प्राप्तकर्तृकस्य आयुः, सम्पत्तिसम्बन्धे इक्विटी इत्यादीनि विचारयन्ति। यदा ते स्वामिनं कियत् दद्याम इति निर्णयं कुर्वन्ति तदा ऋणस्य ऋणस्य न्यूनं भवति। |
547773 | "सामान्यतया कैशियरस्य चेकस्य कालः न भवति, यतः ते "नगदस्य इव" भवन्ति, तथा च जारीकरणसमये पूर्णतया वित्तानि भवन्ति। तथापि, दीर्घकालान्तरे तेषां विनिमयस्य शक्यते वा न (तथा च "दीर्घकाल" शब्दस्य परिभाषा किम् अस्ति) इति बैंकः निर्णययति । यदि अनवित्तीयम् अकरोत् तर्हि राज्यस्य कृते एव एव भविष्यति, येन केनापि दावयाय प्रतीक्षां कर्तुं शक्यते। वर्षमात्रं यावत् एव न कृतम् आसीत् अतः मम अपेक्षा अस्ति यत् अनुदानप्राप्तः व्यक्तिः चैकस्य अधः लिखितानि रक्खाणि विना किमपि समस्यां प्राप्तुं शक्नोति। यदि लाभार्थी मृतः भवति तर्हि चेकः सम्पत्तिकर्मकर्तृद्वारा विनिमययितुं शक्यते, यतः एतत् सम्पत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्तिकर्मकर्तृसंपत्। सामान्यपरिस्थात्व् एव "इष्ट" इत्य् अर्थः प्रथमतः तव मातायाः पतिः, ततः भवद् भ् यः (तथा भवद् भ् यः यदि भ्रातरः वा भगिनीः सन्ति, तदा भवद् भ् यः) प्राप्नोति, यदि न अन्यत्र विल् ल् यम् अस्ति। यदि सा चैकपत्रे "अथवा" इति सूचीकृतम् अस्ति, अथवा यदि सा ओ.पी.स् य मातुः सम्पत्तिकर्मकर्त्ता अस्ति तर्हि केवलं तव आन्टी एव स्वयमेव चैकपत्रं जमाकर्तुं शक्नोति। अत्र द्वितीया रेखायाः शब्दः भवतां आन्टीः इति प्रतीतम्, तथापि भवतां वर्णनं यत्, द्वितीया रेखायाः शब्दः केवलम् एव अस्ति यत्, चेकः किं प्रयोजनम् अस्ति, न किम् अतिरिक्तं लाभार्थी। भवता राज्यस्य एकं वकिलः चैकं दृष्ट्वा एव सहजतया इदं ज्ञापयितुं शक्नोति" |
547774 | अहं एकं बैंक्-संस्थाने कार्यम् अकरोमि, तथा च सर्वप्रथमं प्रपञ्चस्य व्यापारिनः अपि कमः शार्प-संख्यानं कुर्वन्ति, तथा च महत् विकारम् कुर्वन्ति। अहं एवम् वदामि यत् सामान्यजनः जनः सूचनायाः प्रवाहं न प्राप्नोति, अतः सः कदाचित् हानिं भोगयिष्यति। |
547982 | "**जापानः अग्रे चरणम् प्रविष्टः: असीमित धनमुद्रणम्** निवेशकाः दशवर्षाणि यावत् जपानम् निरीक्षन्ते, यत् देशस्य ऋण-प्रति-सङ्ख्या-अनुपातः २३४% अस्ति - यतो हि ऋणस्य परिमाणं परिणयितुं अतीव महत् अस्ति। अस्मिन् प्रश्नस्य उत्तरं प्राप्तुं आरभ्यते। पुनरावलोकनार्थं, जपानः आधुनिक-मध्य-बैंक-युगस्य प्रथमदेशः आसीत्, यस्मिन् मात्रात्मक-सुगमस्य नीतिः आरब्धः आसीत् - मुद्रा-नीतिः अपरंपरागतरूपेण आसीत्, यस्मिन् व्याजदरं शून्य-सीमान्तरं नीतं भवति स्म । जपानदेशे "प्रिन्टेड" मुद्रायाः क्रयार्थं सरकारी ऋणपत्रं क्रयितुं "क्वांटिटेटिव्ह इजिंग" (QE) इति प्रयोगं व्यापकरूपेण अपयशः इति विलोक्यते, किन्तु जपानस्य प्रारम्भिक QE प्रयोगेषु यत् बहुभिः जनाः न बुध्यन्ते, तत् एव यत् ते अति-लघुः आसीत् - प्रतिमाहम् २० बिलियन डलरम् अपि न्यूनम् आसीत् । "अबेनोमिक्स" इति नाम्ना सम्पत्तिसमग्रं क्रयणं कर्तुं प्रधानमन्त्रिणः शिन्जो आबेः, तथा "बॉयज" इत्यस्य गवर्नरः हारुहिको कुरुदाः च आवश्यकता आसीत् । शिन्जो आबेः, जपानस्य प्रधानमन्त्रिणः। अकिओ कोन्/ब्लूमबर्गः "अबेनोमिक्स" इत्यस्य परिणामः मिश्रितः अस्ति, किन्तु शेयर बाजार निश्चितरूपेण उच्चतरः अस्ति तथा येन निश्चितरूपेण नीचतरः अस्ति, यद्यपि इदम् स्पष्टं न अस्ति यत् एतेन द्वयोः विकासयोः किमपि वास्तवं सहायम् अभवत् । जपानस्य शेयर बाजारः अधिकतरं विदेशीय स्वामित्वेन अस्ति, येन-मुद्रायाः दुर्बलतायाः कारणात् व्यापारसन्तुलनं न सुदृढं अभवत् । तथापि अनेके जनाः वदन्ति यत् यदि एबेनोमिक्सः न आसीत् तर्हि जपानस्य ऋणस्य अपारावस्था अपि अधिकं दुरात्मकरं स्यात्, अतः सः पञ्चवर्षाणि यावत् स्थिरा आसीत् । अबेनोमिक्सः शीघ्रमेव विकृतिं कर्तुम् आरब्धवान्, यतः संपति क्रयस्य तीव्रतायाः कारणात् जपान-बैंकस्य स्वामित्वे अपूर्व-राज्य-बन्धाः ४०% तथा वर्धमानः अपि अभवन्, तथा इण्डिक्स्-ईटीएफ-संस्थानाम् अधिकसंख्यक-स्वामित्वम् आसीत् । ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् ज् अयं प्रतीयते यत् अस्मिन् विषये अधिकं दुःखं भविष्यति, न किमपि। गतवर्षं बैंक ऑफ जपानः (बैंकानां साहाय्यार्थं) प्रतिफलक्रमेण लक्ष्यीकरणस्य नीतिः लागूयत्, एकदिवसीय-दरं ऋणात्मकं कृत्वा दशवर्षीय-दरं शून्यप्रतिशतम् लक्ष्यीकृतवान्। भारतस्य केन्द्रीय बैंकः वर्षैः यावत् दीर्घकालिनं ऋणपत्रं क्रययति स्म, किन्तु इदानीं प्रथमवारम् सः दीर्घकालिनं ऋणपत्रं क्रययितुं समर्थः अभवत् । केचित् जनाः आश्चर्यम् अकुर्वन् यत् यदि ज् ज् जी बीः विश्वव्यापीय विक्रयप्रक्रियायां आक्रान्ताः भवन् ति, यथा गतद्वयसाप्ताहे अस्मिन् विषये अनुभवः अभवत्, तर्हि ज् ज् जी बीः एतद् प्रति प्रति वचनं कियत् धारयिष्यति? गतसप्ताहे दशवर्षाणि जेबीबी-बण्डस् य प्रतिफलः ०.१०% -तः अधिकः अभवत् , अतः जेबी-बण्डस् य बैंकः असीमित-संख्येयानां बण्डस् य क्रयार्थं तत्परः अभवत् , येन प्रतिफलः शून्यप्रतिशतस्य समीपे भवेत् । यथा भवता कल्पना भवितुं शक्यते, असीमित-संख्यकानां दशवर्षाणां जे.बी.बी.स् खरिदनेन सैद्धांतिकरूपेण असीमित-संख्यकानां येनस् मुद्रणम् आशय्यते, अतः येनस् समाचारैः महत्त्वपूर्णरूपेण दुर्बलः अभवत् । २०१५ तमे वर्षे यत् आसीत् तस्मात् अद्यापि दशप्रतिशतम् अधिकं बलम् अस्ति । वयं जापानस्य अन्तिमे क्रीडायाः समीपे आगच्छमः। यदि पुनः उत्पत्तिरुदयं भवेत् तर्हि किं भविष्यति? येनस्य मूल्यम् यदि अत्यन्तं घटते तर्हि किं भविष्यति? किं किं घटं भवितुम् अर्हति? जापानं मुद्रासंकटं भोगयति वा? यदि सम्पूर्णं बांड-बाजारं बोयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस्-बॉयस् ये प्रश्नः निवेशकाः कुर्वन्ति, तेषाम् उत्तरं कोऽपि न जानाति। अस्मिन् क्षेत्रे न किञ्चित् ज्ञातम् अस्ति। मम विचारतः मुद्रासंकटः न केवलं सम्भाव्य एव, अपितु अपरिहार्यः अपि अस्ति। तथा च सम्भवतः तत्समये भवति यदा जार्जिया-बान्डायाः सम्पूर्णं अथवा प्रायः सम्पूर्णं जार्जिया-बान्डायाः बाजारं स्वामित्वेन भवति, तथा च ऋणस्य रद्दं कर्त्तव्यम् । अयं कर्जाः दूरं कर्तुं एकं सुव्यवस्थितं जादूप्रकरणं प्रतीतम्, किन्तु अर्थशास्त्रस्य नियमाः कदापि न भ्रान्तीभवन्ति। सर्वम् संभवति-- मुद्रास्फीतिः, बांडमार्केटस्फीतिः-- सर्वम् संभवति। अयं हि ऋणस्य मुद्रीकरणस्य परिभाषा अस्ति, यस्य परिणामः वेइमरजर्मनी, जिम्बावे इत्यादयः देशः अतिमुद्रास्फीतिः अभवत् । जापानदेशः किमभिन्नम् अस्ति? वयं द्रक्ष्यमहे। जपानम् एतत् दिशां अग्रसरम् अकरोत्, अतः शीघ्रमेव वयं एतस्य प्रमाणं प्राप्नुमः। जारेड् डिल्लिन्-ः "अल् दि इल् अफ् इत्स् वर्ल्ड्" (All the Evil of This World) नामकं पुस्तकं लिखत् , माल्दिन् इकोनोमिकस्-पत्रिकायाः "दशमपुरुषः" (The 10th Man) नामकं सम्पादकम् च अस्ति । अत्र अनुस्कर्षेण। *फोर्ब्स्-पत्रिकायां ८ अनुगमनकुकीः ९ अनुगमनस्क्रिप्टिः च सन्ति । अयं टिप्पणीः न अस्ति। *(https://www.reddit.com/r/raws/comments/68xk37/about/) " इति पाठः |
548102 | विलियमकेएफः इदं सुविचार्यम् अवदत्, किन्तु अहं अधिकं सरलीकृतं वक्तुं इच्छामि: |
548291 | प्रतीक्षां कुरुत। भवता एका कंपनी आरब्धः, तथा वर्तमाने कार्यरतस्य कंपनी सह सहविबन्धः कृतः? न जानामि किं कारणात् किन्तु मम दृष्टौ इदम् एकं विधिवत् लालध्वजम् उत्थापयति। न जानामि, किन्तु कदाचित् पुनः निरीक्षणीयं यत् अस्मिन् व्यवहारे कोऽपि उल्लंघनं न भवेत्... अथवा कदापि तान् न कथय। |
548299 | "किं मम स्थिते विदेशात् प्राप्ताः आयः बहिष्कृतः भवितुम् अर्हति? केवलम् अंशतः, यतः अमेरिकायां भवता व्यतीतानि दिनानि बहिष्कृतानि भवितव्याः। भवता अपवर्जनस्य सीमां प्रवर्त्तितव्यम्, तथा केवलं अमेरिका-देशात् बहिः प्राप्ताः आयः प्रति एव प्रयुज्यते। यदि न तर्हि, तर्हि अहं कथं २०१४ तमे वर्षे द्वित्वकरं न भजयामि? भवता अमेरिका-देशे करणीया भवति, तथा भवता अमेरिका-देशे करस्य दायित्वं निवारयितुं नर्वे-देशे प्राप्तस्य करस्य अंशस्य उपयोगः कर्तुं शक्यते । तत्कारणाय 1116-पत्रं उपयोगं कुरुत। सूत्रे 1116 सूत्रे 2555 इत्यनेन समानं प्रतिवेदनं गणकस्य अभ्यासस्य आवश्यकता भवति, किन्तु निर्देशपत्रेषु तत्करणाय कार्यपत्रिकाः सन्ति । अपि च अमेरिका-नर्वे-सम्झौताः अपि आश्रयितुं शक्नुवन्ति, अतः अत्र च्चक्ष्व। अमेरिकादेशे भवता करस्य दायित्वं न्यूनं कर्तुं वा अमेरिकादेशस्य करस्य श्रेयस्करं नोर्वेदेशे प्राप्तुं सा साहाय्यं दातुं शक्नोति । नर्वेः अमेरिकायाः सह द्विपक्षीय करसम्बन्धः अस्ति, यदि अहं इदं उचितं पठिष्यामि, तर्हि "विश्वविद्यालयेषु आगच्छन्ति शोधकाः" (अहं तयोः विश्वविद्यालयानां अभ्यासी इति मन्ये) तेषां अभ्यासाय देशेषु करं न दातव्याः। संधिः अनुच्छेदः १६ इत्यनेन सम्बन्धितः। अनुच्छेदः १६ (२) (ख) अस्मिन् अनुच्छेदात् भवद्भिः $५०००-नाम्नि विमुक्तिः स्वीक्रियते, यतो हि भवद्भिः नर्वेजियस्य विद्यालयस्य वेतनं प्राप्तम्। नर्वे-देशे भवता अपि करः भवितुम् अर्हति। भवद्भिः कर-प्रत्ययस्य कृते 8833-पत्रं अनुलग्नयितुं, 1040-पत्रस्य 21-पंक्ति-मध्ये च उचितं धनं कटुकं कर्त्तुं च शक्यते। तथापि, भवता अमेरिका-देशस्य नागरिकत्वम् अस्ति, अतः अयं लेखः भवतां विषये न प्रयुज्यते (अनुच्छेद २२-अध्यायस्य "सञ्चयस्य नियमः" पश्यत) । राज्यस्य करः केवलं मम निवासस्य राज्यस्य आयकरः अस्ति, किं न? अहं न जानामि यत् भवता कस् मिन् राज् यम् आसीत् , अत एव अवश् यम् , किन् तु सः राज्यः भवतां करं ददाति । नर्वे-अमेरिका-सङ्घस्य करसम्बन्धः नर्वे-संघीय-सरकारयोः मध्ये अस्ति, न तु राज्य-सङ्घस्य कृते। अतः अमेरिकादेशे भवता प्राप्तः आयः भवता स्थितः राज्यः करणीयः भवति, तथा भवता तत्र "अनावासी" रूपेण करपत्रं दातव्यम् (यदि तत्र राज्ये आयकरः अस्ति - न सर्वम् अस्ति) ।" |
548467 | "१००० (£/$/€) अपि आरम्भार्थं न बहुव्रीहिः। यदि भवन्तः स्टकस् याः अथवा ईटीएफस् याः क्रयान् कर्तुम् इच्छन्ति तर्हि भवन्तः उभयतः शुल्कं ददति। अनलाईन-ब्रोकरिगसमेतम् अपि भवता 7.95 (£/$/€) प्रति-व्यापारः अपेक्षितः। अतः, यदि भवता इदम् अङ्कं न प्राप्नोति, तर्हि भवता इदम् अङ्कं न प्राप्नोति । अनेन प्रकारेण ईटीएफ-संस्थायाः च शुल्कं न गृह्णन्ति। तथापि, अहं स्टक-सदृशानां सम्पत्तिसम्प्रदायानां निवेशात् पूर्वं किमानम् ५००० डालरं यावत् धृतं तिष्ठितुं प्रयत्नामि। "ज्ञानस्य निवेशः" इत्यनेन अनेकेषु पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" इति पुस्तकेषु "ज्ञानस्य निवेशः" । |
549009 | "किं विषये अधिकं जानातुम् इच्छति? सामान्यं ऋणपत्रं? अयं लेखः किञ्चित् भिन्नं विषयं बोधयति, किन्तु प्रथमपृष्ठेषु कर्पोरेट-बॉण्ड्-मार्केटस् य सामान्यं पृष्ठभूमिका सूचना अस्ति । http://home.business.utah.edu/hank.bessembinder/publications/transparencyandbondmarket.pdf यदि भवन्तः संघीय ऋणस्य (अला ट्रेजरी) कर्पोरेट ऋणस्य विषये किञ्चित् संबंधं कर्तुम् प्रयच्छन्ति तर्हि भवन्तः बहुभिः निष्कर्षेण शीघ्रं गच्छन्ति। ऋणः न किञ्चिदपि मुद्रा अस्ति, केवलं भविष्यतः निश्चिते दिनाङ्के ऋणस्य पुनर्भुक्तेः प्रतिज्ञा अस्ति। अमेरिका-राज्यस्य (अन्यस्य च उच्च-श्रेणीकृत-देशस्य) ऋणपत्रस्य विनिमयस्य एकमात्रः कारणम् एतत् यत् एते द्वयोः ऋणपत्रयोः द्रव्येण अति न्यूनं जोखिमं च अस्ति । कर्पोरेट बॉण्ड् मार्क्टे इत्यनेन सह बहुतम् अल्पम् समानता अस्ति । निगमानां जोखिमं सरकारस्य स्तरस्य समीपे नास्ति (यथा ते स्वधनं मुद्रयितुं न शक्नुवन्ति) यदा निगमः दिवालिया भवति तदा तस्य ऋणपत्रधारकाः प्रायः एकमेव कर्ता (नित्यकर्तृकस्य ५०% एव पुनर्प्राप्तिकराः) भवन्ति । अतः निवेशकाः कर्पोरेट ऋणम् धारयितुं अधिकं शुल्कं मादयन्ति। इदानीं सर्वोत्कृष्टं कम्पनि विचारयतु (इम् बी एम्) - सरकारस्य कोषाधीनवधं प्रति देयवित्तस्य व्याजस्य, तथा इम् बी एम् इत्यस्य समानवधस्य व्याजस्य अन्तरं अद्यापि अपेक्षाकृतं महत् अस्ति । परन्तु तत्पश्चात् द्रव्यस्य समस्या भवति। मुद्रायाः कार्यकारणम् अस्ति यतः सा अतिप्रवाहः अस्ति। ग्रीसस्य विषये भवता उपरोक्तलेखः द्रव्येण अभावस्य कारणम् अस्ति। व्यापारस्य कृते चलनं च स्वीकृत्य चलनं स्वीकर्तुं तत्परः भवितुम् आवश्यकीयः। कर्पोरेट बाण्डः अस्थिरः अस्ति यतः जनाः ऋणस्य धारणे सम्बद्धं जोखिमं गृहीतुं न इच् छन् ति (अन्यः कारणानि अपि सन्ति, किन्तु अहं तेभ्यः अवहेलनां करोमि) । "वित्त"रूपेण कोषागारस्य उपयोगः कर्तुं अन्यतमः कारणम् अस्ति यत् कोऽपि व्यक्ति व्यापारस्य कृते कोषागारं गृहीत्वा नेतुं इच् छति (अधिकतरम् कारणम् अस्ति यत् अत्र लगभगः शून्यः जोखिमः अस्ति) । भवता सदैव इयम् अधिकं स्वेच्छा भवति यत् भवता खजाने एव समकक्षं IBM-बॉण्डं धारयितुम् । इदानीं एतत् विचारं लघुतरं स्तरं प्रति नीतव्यम्। कः माता द्वारा निर्मीतानि ऋणपत्रानि क्रयित्वा गल्लां गच्छितुम् इच्छति? यदि केनापि क्रयणेन तेभ्यः ऋणपत्रेभ्यः व्यापारस्य कृते को गृह्णाति? व्यावहारिकरूपेण कथयितुम्, कोऽपि न करोति स्म। तेभ्यः बण्डस्य जोखिमं ज्ञातुं न शक्यते, न च भवितव्यम् इति निश्चित्य कश्चित् तत् बण्डं विक्रयितुं इच्छति इति निश्चित्य च न भवति। यदि भवन् तः रेड्डीटर्-पत्रिकायाः पूर्णं पाठं पठेयुः तर्हि भवतां प्रथमं लिङ्-पत्रिका एव अस्ति यत् सरकारः मुद्रायाः समर्थनं किम् अकरोत्, तथा भवन् तः यत् परिदृश्यं प्रस्तूयन्ते, तत् अशक्यम् इति मम विचारः अस्ति । |
549037 | तस्य बैंकं सूचितं कुरुत। ते जानन्ति यत् चेकः कुत्र अकारान्तरितः। यदि भवता नाम आसीत्, कश्चित् चलनं कृतवान्, तदा सः ठक् कृतवान्, बैंकः अपि एतत् जानितुम् इच्छति। परन्तु इदम् प्रकारस्य प्रश्नान् पृच्छितुं आर/व्यक्ति वित्तम् उत्तमम् स्थानम् अस्ति । |
549040 | "अहं जानामि किञ्चित् व्युत्पन्नवणिजं एतद् एव कार्यम् करोति, अतः भवितव्यस्य कृते अपि एतत् सम्भवति। भवितव्यविवादे द्वयोः पक्षयोः अन्तर्निहितं प्रतिभूति क्रय-विक्रय-प्रतिबद्धता भवति, किन्तु भवितव्यविवादे भवन्तः लिवरिज-शक्तिः अपि निर्मिताः यतः सामान्यतया भवितव्यविवादे भवन्तः प्रदत्तं मार्जिनं मूलभूतविवादे विद्यमानस्य जमान्तरस्य कृते पर्याप्तं न भवति । भवितव्यस्य विक्रयकर्ता व्यक्तिः "उधारणे" धनं "उधारयति" तथा भवितव्यस्य विक्रयकर्ता व्यक्तिः "उधारणे" धनं "उधारयति" । भवितव्यस्य भवितव्यस्य सामान्यतः अल्पकालिकसंविदा भवति, अतः पूर्णतया सुरक्षितः ऋणदाता अमेरिकादेशस्य संघीयनिधि-दरस्य समीपे किञ्चित् प्राप्तुम् अपेक्षति । इदानीं तदेव किमपि न भवति" |
549223 | भवता वार्षिकम् योगदानम् ५५०० डलरम् अथवा भवता करणीयः आयः (मजूरी, वेतन, टिप्स, स्व-व्यवसाय आय, भत्ता) अधिकतमम् भवति । भवता स्वेषु आयसु 1040-पत्रेषु नियमितं गणनां कृत्वा करं ददाति। अस्मिन् परिदृश्ये, भवता आयः अर्जितः भवति, भवता आयस्य कृते करः देयः भवति, तथा रोथ् इरारा-संस्थया धनम् निवेशयितुम् अपि शक्नोति। एवं च, यदि भवता आयकरः न प्राप्नोति, तर्हि भवता आयकरः न प्राप्नोति, अतः भवता आयकरः न प्राप्नोति। अस्मिन् परिदृश्ये, भवता आयः अर्जितः भवति, धनं पारम्परिक-इरा-संपत्तौ प्रयुज्यते, भवता करणीयः आयः घटते, एवं घटित-सङ्ख्यायाः करं भुक्तव्यम् । |
549254 | "अवस्थिताः" इत्यस्य अर्थः अस्ति यत् भवन्तः एकस्मिन् पदस्य कृते यत् धनं हानिः भवितुम् अर्हन्ति, तत् धनम् अस्ति (यथा - UST 10 वर्षस्य ऋणपत्रे), पदानां पोर्टफोलियोः, रणनीतिः (उदाहरणार्थः कव्हरिड् कॉल विक्रयः), अथवा प्रतिपक्षः, सामान्यतः भवतां कुलसंपत्तिसम्बन्धे प्रतिशतरूपेण प्रतिपादितः भवति । अन्येषु बैंकसु ऋण-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त- यदा भवता व्यापारस्य मूल्यम् अधिकं भवति तदा एव लिवरिज्ड् भवति । अस्य एकः उदाहरणः ऋणग्रहणम् (यथा- ऋणं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं कर्त्तुं भवता स्वनिधिः, येन भवता पदस्य कृते कर्जाः कर्जाः "उपयोगिताः" भवन्तीति, अतः भवता भवता १००% अधिकं पूंजी जोखिमः भवति, यदि, उदाहरणार्थम्, बाण्डः मूल्यहीनः अभवत् । अन्यः उदाहरणः भवितव्यः "मार्जिन" इत्यनेन क्रयणं भवति यत्र भवन्तः केवलम् मार्जिनमूल्यं व्यापारस्य न तु पूर्णं व्ययम् उपयुजन्ति। इदम् उच्यते यत्, यदि ऋणप्रसङ्गः (निष्क्रियता इत्यादी) भवति। यतो हि ऋणस्य बहु भागः "अन्यस्य ऋणस्य" क्रयार्थं ऋणं निर्गच्छति, येन अन्यस्य ऋणस्य क्रयार्थं ऋणं निर्गच्छति, अतः ऋणस्य एकस्य अपयशः एव ऋणस्य स्थितिः विकृतं कर्तुं शक्नोति, च्छिद्रेण ऋणपत्रस्य मूल्यम् घटते, येन ऋणस्य स्थितिः धनं हानीं गच्छति, अतः हानिः अनिर्दिष्टः च भवति। यदि लिवेरिज्ड पदस्य मूल्यम् वास्तविकस्य (ऋणग्रहणम् अथवा मार्जिनकरणम्) धनस्य परिमाणं यत् पदस्य ग्रहणार्थं प्रदत्तम् आसीत्, तत् न्यूनं भवति, तदा तत् पदस्य फर्मः लिवेरिज्ड पदस्य आवश्यकतां न पूरयति इति लगभगं अपरिहार्यम् । यदा सः फर्मः ऋणं न ददाति, तदा सः ऋणस्य स्वामित्वेन सम्बद्धानि फर्मानि अपि तद्वत् समस्यां गन्तुं प्रवृत्तवान्, अतः रोगः फैलिष्यति।" |
549272 | भवन् तः अमेरिका-देशे ये धनं लप्स्यन्ति, ते भवतां धनं भवन् ति, तेभ्यः करः न भवितुम् अर्हति। विक्रयात् प्राप्ताः धनानि भवद्भ् यः करणीयाः भवन् ति, सम्भवतः पूंजीगत लाभः भवितव् यः। भवता अमेरिकादेशात् प्राप्ताः धनराशिः बहिः अभवन् इति तथ्यम् अस्मिन् प्रयोजने अप्रासंगिकम् अस्ति (अयं FBAR/FATCA इत्यादिना प्रासंगिकः अस्ति) । भवद्भिः सम्पत्तौ कोऽपि आधारः न आसीत्, अतः विक्रयसमये भवद्भिः सर्वेभ्यः आयकरः करणीयः भवति, एवं भवद्भिः करप्रकथनपत्रे सूचितं करणीयम्। |
549290 | अहं द्वयोः कारणैः एव इदं न सूचयितुम् इच्छति स्म: भवता उक्तं यत् त्रयवर्षस्य अन्ते निवेशः न्यूनः भवितुम् अर्हति, अयं चिन्ताजनकः अस्ति, यद्यपि सुरक्षितनिवेशस्य कृते अस्य न्यूनता अस्ति, तथापि अस्य सम्भावितलाभस्य न्यूनता भवति। यद्यपि भवता व्याजः न वर्धते, तथापि भवता प्रभारितः व्याजः मूलधनस्य आधारः भवति। यदि ऋणं परिशोधयसि, तदा मूलधनं घटते, अतः दीर्घकालान्तरे तु कमः ब्याजः परिशोध्यते, यदि ब्याजः अपि न परिशोध्यते। एतदर्थम् अस्ति यत् भवद्भिः साधारणतया साध्याः व्याजाः चार्जः कृतः भवन्ति, यौगिकव्याजस्य विपरीतम्, तथापि मूलधनस्य घटादिना किमपि कर्तुम् शक्नुमः। कर-निष्कर्षणस्य लाभस्य विषये भवता भ्रमः भवति। भवता करस्य शुल्कं घटादिना स्खलितं करं वर्षस्य छात्रऋणस्य ब्याजस्य गुणाधिकं घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना घटादिना अतः यदि भवन् तः १५% करं ददाति, एवं १०० डलरं ब्याजम् ददाति, तर्हि भवन् तः १५ डलरं बचतं करिष् यन् ति। न हि ऋणं रक्षणीयम् (अस्य $१५ प्राप्तुं $१०० ददाति) किन्तु लाभस्य विषये भवता भ्रमः भवति, तस्य करवर्गस्य परिवर्तनस्य सह कोऽपि सम्बन्धः नास्ति। करस्य विषये अपि भवन् तः निवेशनात् प्राप्ताः लाभानां कृते करं ददति स्म। |
549364 | "यथा भवता प्रश्नस्य प्रतिपादितम्, न किञ्चिद् उत्तरम् अस्ति यत् सर्वान् निधीनां कृते सत्यम् भविष्यति। मम विचारः अयम् अस्ति यत् इदं प्रश्नः न तु निवेशनिधिभ्यः विशिष्टम् अस्ति, अपितु निवेशनिर्णयस्य निर्णयं कर्तुम् आवश् यकानां सर्वेषां कृते अपि लागूः भवति - निवेशनिधिप्रबन्धकः, हेजनिधिप्रबन्धकः, अथवा व्यक्तिगतनिवेशकः। यद्यपि कस्यचित् कंपनीयाः 401 (के) निवृत्तिभरणस्य योजनायां निगदितं धनं सामान्यतया स्वयमेव विभिन्निषु निधिषु विनियोजितं भवति, यथा वयं निर्दिष्टवन्तः, अन्यनिवेशखातौ सामान्यतया एतत् न भवति । उदाहरणार्थम्, मम रोथ् इर्रा-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपत्तिकर्मकर्तृक-संपञ्च-संप यदा यदा भवन् तः अधिकं धनं निवेशयन्ति, तदा निधिप्रबन्धकः एकं निर्णयं करोति। भवतां प्रश्नस्य उत्तरं दातुं द्वौ सामान्यतया प्रयुक्ताः निधिः सन्ति: कारोबार-दरः, निक्षेप-संचयः च। प्रतिवर्षं परिवर्तमानः कोषस्य पोर्टफोलिओः प्रतिशतं परिणति-दरं मापयति । उदाहरणार्थम्, शतप्रतिशतस्य कारोबारस्य दरः सूचयति यत् कोषः वर्षस्य आरम्भकाले यत् सम्पत्तिमस्ति तत् वर्षस्य अन्ते किञ्चित् अन्यैः किञ्चित् सम्पत्तिमार्गेन प्रतिपादयति - १००%-पेक्षा अधिकस्य कारोबारस्य दरः प्राप्ताः कोषः एकवर्षापेक्षा कमस्य सम्पत्तिमार्गेन सञ्चितं अवधिं लभते, तथा १००%-पेक्षा कमस्य कारोबारस्य दरः प्राप्ताः कोषः एकवर्षापेक्षा अधिकस्य सम्पत्तिमार्गेन सञ्चितं अवधिं लभते। निक्षेप-संपत्तिसम्बन्धेषु अन्यस्य सम्पत्तिसम्बन्धे निवेशस्य विकल्पः निक्षेप-संपत्तिसम्बन्धेषु निक्षेप-संपत्तिसम्बन्धेषु अस्ति । अन्योन्यं महत्वपूर्णं भेदः सक्रियरूपेण प्रबन्धितानां निधिनां निष्क्रियरूपेण प्रबन्धितानां निधिनां मध्ये अस्ति । निष्क्रियरूपेण प्रबन्धितानि निधिः प्रायः "सूचिका निधिः" इति कथ्यन्ते, तेषां लक्ष्यम् केवलम् एव यत् ते एका विशिष्टसूचिकायाः अथवा अन्यस्य निर्धारकस्य प्रतिफलं समं कुर्वन्ति । सक्रियरूपेण प्रबन्धितानि निधिः तथाकथितबाजारस्य अकार्यक्षमतायाः शोषणं कृत्वा बाजाराय पराजयं प्रयच्छन्ति। अधःमूल्यीकृतं सम्पत्तौ क्रयणं, अतिमूल्यीकृतं सम्पत्तौ विक्रयणं, "समयनिर्धारणम्" बाजारे इत्यादि। विशिष्टं निधिं प्रति भवतां प्रश्नस्य उत्तरं दातुं, अहं भवतां निधिः परिचयः (प्रोस्पेक्टस) द्रष्टुं प्रवृत्तः। अहं निष्क्रियरूपेण प्रबन्धितस्य निधिः Vanguard 500 Index Fund (VFINX) इत्यस्य उदाहरणं गृहीत्वा, एवम् एवम् एकं निधिः अस्ति यत् S&P 500-सूचकं अनुगमनं कर्तुम् निर्मितम् अस्ति । "तत् लक्ष्यसूचकं यथासम्भवं अनुवर्त्तयितुं, निधिः पूर्णतया स्टक-निवेशं कर्तुम् प्रयतते" इति निधिः स्वप्रक्षेपेण अवदत्। "अपि च, प्रस्पेक्टुस-पत्रे कथ्यते यत् "सञ्चालस्य दैनिकं नगदशेषं एकस्मिन् वा बहुषु अग्रगामी सीएमटी निधिषु निवेशयितुं शक्यते, यानि च अति-निम्न-मूल्यस्य धन-बजारस्य निधिषु सन्ति ।" अतः अस्मिन् निधिः परिचयः तथा नगद-संपत् अपि अति न्यूनं भवितुम् अपेक्षते । अस्मिन् वर्षे अस्य सङ्कलनं ४.८% एव आसीत्, अल्पकालिकसंपत्तिरपि ०.०% आसीत् । अतः अस्मिन् निधिः नियमितरूपेण (डॉलरमूल्यस्य औसतकरणस्य रणनीतया) अंशं क्रययति इति अनुमानं कर्तुं शक्यते, न तु विशिष्टसमये एकत्र नगद-वित्तं क्रययति इति। सक्रियरूपेण प्रबन्धितानां निधिनां चित्रं किञ्चित् भिन्नं दृश्यते । उदाहरणार्थम्, यदि वयं मग्लेन-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः-निधिः- अस्मिन् प्रकरणे, वयं निश्चयेन अनुमानं कर्तुं शक्नुमः यत् व्यापारक्रियायाः नियमितता निष्क्रियरूपेण प्रबन्धितस्य निधिः इव न भवेत्, यतः सक्रियप्रबन्धकः बाजारस्य समयं ज्ञातुं प्रयतते। भवता कदाचित् म्युच्युअल फण्डः प्राप्नोति, यस् य नगद-उपलब्धिः अधिकः अस्ति - कदाचित् १०% अथवा अधिकम् अपि। निमित्तं यत्, यदि वयं ज्ञातुं शक्नुमः यत् निधिः प्रतिदिनं सायं २ः३०-तः आरभ्य स्टॉकस् य क्रयकार्यम् करोति येन सः एसएण्डपी ५००-सूचकम् प्रति पुनः समानीतम् भवेत् , तदा एसएण्डपी-सूचकस्य घटकानां विक्रेताः तत्समये मूल्यवृद्धौ गत्वा निधिः व्यापारस्य रणनीतं उपयोजयितुं शक्नुवन्ति । महाव्यापारो येषां समस्याः न भवन्ति तेषु एव व्यवहाराणां प्रत्यक्षं स्वरूपं लुब्धं कर्तुं प्रयतन्ते। अतोऽहं विवक्ष्यामि यत् व्यापारस्य आवृत्तिः व्यवहाराणां व्ययैः सह संबन्धिता अस्ति इति स्मृत्या महत् अस्ति - सामान्यतया, निवेशप्रबन्धकः (तदर्थ भवता अथवा म्युच्युअल फण्डप्रबन्धकः) अधिकवारं व्यापारं करोति, सः प्रबन्धकः व्यवहाराणां व्ययतः अधिकं हानिं भोगयति" इति। |
549601 | अहं न जानामि यत् निवेशसम्बन्धि सम्पत्तिः सुखा निवेशः अस्ति वा न अस्ति इति निर्धारयितुं सामान्यं सूत्रं अस्ति, सामान्यं सूत्रं बाहेकम् । भवद्भिः निश्चितं करणीयम् यत् भवतां आय-अर्थ-व्यय-अधिकं भवेत्, तथा भवद्भिः आशाः भवितव्या यत् भवद्भिः सम्पत्तिरपि मूल्यम् न घटयिष्यते। केचित् जनाः भवद्भ् यः कथयन्ति यत् मासिकं किरायाम् क्रयमूल्यस्य निश्चितं प्रतिशतं भवितुम् अपेक्षते, किन्तु अयम् लक्ष्यम् न किञ्चित् निश्चितम् । अपि च सम्पत्तौ भाडेन लभितुं कियत् कठिणम् भवतीति, अथवा छतस्य कति दिनपर्यन्तं स्थापयितुम् असम्भवम् अस्ति। करं पूर्वानुमानं न कर्तुं शक्यते, यथा गृहे मूल्यवृद्धिः भवति, तथैव सम्पत्तिकर्मे अपि, किन्तु भवन्तः कदाचित् किराये वृद्धिं न कर्तुं शक्नुवन्ति। भवता न भवितुम् अर्हति यत् भवता न भवितुम् अर्हति यत् भवता न भवितुम् अर्हति ते सम्पत्तौ क्षतिं कुर्वन्ति वा? अथवा शीघ्रं बहिः गन्तुं शक्नुयात्? भवद्भिः कोऽपि स्थानीय-बाजारस्य ज्ञाता स्थानीय-परिस्थितिः अनुमानं कर्तुं, तथा वास्तविक-संपदायाः आधारात् अनुमानित-व्यय-आगम-आधारं निर्धारयितुं सहाय्यं कर्तुम् अपेक्षितम् । |
549620 | " <br /> इति। एकं अमेरिकी सीईओः सहस्रं कारखानाश्रमिणां करं ददाति। गुगल-सर्च-मार्गेण एव एव एव् प्रतिघण्टा ३५-४० डलरं लभते, यानि वर्षाणि २०,००० डलरानि करं ददाति। $20,000 * 1,000 = $20million फोर्डस्य कार्यकारी-अध्यक्षः कथितरूपेण एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् यद्यपि अहं न अवगच्छामि यत् किम् भवन् तः अत्र विवादं कर्तुम् प्रयत्नेन विवशता प्राप्तवन्तः । भवता उक्तम् यत् भवता "विदेशीयनिर्मातात् कारं क्रयणं" विचारः कृतः अस्ति, अहं केवलं एतद् अवदम् यत् कारं अत्र अमेरिकायां निर्मितम् अस्ति। |
549665 | गृहस्य कृते ऋणदाता किमर्थं आयस्य प्रमाणं अपेक्षते यदा ऋणपत्रकार्डप्रदाता मम अधिकं ऋणं ददाति, सः किं चिन्तयति? जोखिम प्रोफाइल एवं ब्याज दर भिन्न है। अहं एतस्य तर्कस्य उपयोगं कर्तुम् शक्नोमि यत् यदि अन्यः ऋणदाता (क्रेडिट कार्ड कम्पनी) मम ऋणस्य पुनः परिशोधनस्य प्रमाणं विना अधिकं ददाति तर्हि आयस्य प्रमाणं माप्नुयात् इति तेषां तर्कस्य आवश्यकता नास्ति। भवन् तः कस् यापि विषये तर्कयितुं शक् नुयुः, किन्तु अस्य अर्थः न भवति यत् अन्यः कम्पनि भवतां तर्कैः सह सहमतः भविष् यति। तर्हि अहं ऋणं गृहीत्वा क्रेडिट् कार्डस्य कर्जां कर्तुं शक्नोमि वा न? अथवा अत्र कीदृशी कटुता अस्ति? भवन् तः शक् नोति। भवद् भिः कियत् धनम् अपेक्ष्यते? देशे देशे १०-१५% एव भेदः भवति । |
549736 | ऋणस्य च प्राप्ताः व्याजदरयोः अन्तरं पर्याप्ततया समाहितं भवति । ...तथा च तान्त्रिकदृष्ट्या, ते केन्द्रीयबैंकस्य ऋणस्य व्याजदरं अपि ददति, यानि अर्थानि यत् ते *इदम्* इक्विटी धारकान् प्रतिपूर्त्तिं कुर्वन्ति (अपि अति धीमे तथा अति अल्पमेके) । इक्विटी धारकेषु धनस्य अस्तित्वं कर्तुं शक्नुवन्ति, अतः शाखा-बैंकिंग-प्रणालीयाः सम्बन्धे तेषां समक्षं कोऽपि कृत्रिमः प्रतिबन्धः नास्ति । |
549870 | "अथवा भवन्तः उचितं मार्गं प्रवर्तयन्ति, करस्य प्रयोजनार्थं अस्य सर्वस्य साधारणस्य आयः २०१६-वर्षस्य अन्ते एव भवति। यदि "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" "कर्मदत्तः" यदि ते न शक्नुवन्ति वा न कुर्वन्ति, तर्हि भवता एव अनुमानानि कर्त्तव्याः, एवं च भवता प्रक्षेपिते करदेयतायां संघीय-राज्यकरस्य त्रैमासिकं भुगतानं करणीयम् । अथवा भवता दिनकार्यकर्तृद्वारा करस्य रोधनेन वर्धयितुं शक्यते तथा वर्षस्य अन्ते भवता अपेक्षित करस्य दायित्वं परिपूर्तुं शक्यते, अनुमानित करस्य भुगतानं न कर्त्तव्यम्। |
549895 | इन्वेस्टिपेडिया इत्यत्र अस्य विषये एकं लेखम् अस्ति । अस्य प्रमुखं लाभः न्यूनं पूँजीकरणं कृत्वा उत्तमं प्रतिफलं प्राप्नोति । अपायः अस्ति यत् क्वचित् दलालः एव विश्वासः कर्तुं शक्नोति । मार्जिन/ स्प्रेडस् इत्यनेन सम्भाव्यम् न्यूनं प्रतिफलम्। उच्चतरं प्रभावात् च समस्या भवितुं शक्नोति। |
550172 | सम्पत्तिरूपेण यथासम्भवं विक्रयणं बैंकस्य हितम् अस्ति (यद्यपि स्वामिनः यथासम्भवं विक्रयणार्थं यथाशक्ति प्रयासं/समयं करिष्यति इति संशयः अस्ति) । ते $१ डलरं प्रति न विक्रीदयन्ति। अस्य मुख्यं कारणम् अस्ति यत्, बैंकः स्वस्य १००,०००-दशलक्षस्य ऋणस्य अपेक्षा, ग्राहकस्य १००,०००-दशलक्षस्य ऋणस्य अपेक्षा स्वस्य १००,०००-दशलक्षस्य ऋणस्य स्वामित्वम् अकरोत् । ऋणस्य पुनः परिणयस्य न शक्यते इति विचार्य बैंकः ऋणस्य मूल्यम् अवमूल्ययितुं बाध्यते। तेषु केचन ऋणानि अन्येषु ऋणानां तु अधिकं जोखिमयुक्तानि इति वर्गीकृतानि, तेषु अधिकं डिस्काउन्टेडं भवति। असुरक्षित गृहकर्जः ग्राहके यः पूर्वमेव ऋणं न दत्तवान्, तस्य कोऽपि आश्रयः न अस्ति, इदानीं च किरायेण च ऋणस्य पुनर्भुक्तानि कर्त्तव्याः, सः अतिप्रसङ्गाः कर्जाः इति गण्यते। |
550274 | यदि भवता अद्य बिलं देयम् धनम् अस्ति, तर्हि करोतु। यदि भवन् तः एतानि कुर्वन् ति, तदा ते भवतः २५% छूटं ददति। भवता न प्राप्नोति निवेशः यत् तत् वन्दयति। भवतां योजनायाः विवरणं द्रष्टुं यावत् । अद्य १६९६ डलरं देयस्य स्थाने, भवन्तः ६० मासानां कृते २२६१ डलरं, अथवा प्रतिमासे ३७.६८ डलरं देयमिति निर्णयं कुर्वन्ति। भवन् अपि अद्य $१,६९६ निवेशयितुम् निर्णयं कुरुतः, एवं प्रतिवर्षम् ६% प्रतिफलम् प्राप्नोति इति आशां कुरुत। भवद्भिः निवेशः प्रतिवर्षम् १०२ डौन् डर् एव लभते, किन्तु भवद्भिः तस्मिन् करं दातव्यम् । यदि भवन् तः २५% करस् य वर्गः अस् ति, तर्हि भवन् तः केवलं ७६ डलरं (राज्यकरं अनवगच्छन्) धारयन् ति। अपि च, ऋणस्य प्रतिवर्षं ४५२ डालरं प्रतिवर्षं भवद्भिरपि व्ययम् भवति। पञ्चवर्षेषु भवता रुग्णालयस्य कृते २२६१ डलरं दत्ता भवति, एवं भवता १६९६ डलरं निवेशः करं परिणमित्वा २१२३ डलरं भवतीत्यर्थः। अस्मिन् स्थले भवन्तः $१,६९६-नाम्ना चिकित्सालयं प्रति दिनं ददति, एवं $३७.६८-नाम्ना मासिकं निवेशयन्ति। पञ्चवर्षेषु ६% वृद्धौ २५% कर-अवशिष्टेषु निवेशः $२५५२ इति भविष्यति । भवद्भिः इदानीं निवेशं कृत्वा, समयानन्तरं च अस्पीतलेभ्यः ऋणं दातुं, भवद्भिः निवेशस्य १७% वृद्धिः अपेक्ष्यते। यदि भवन् तः करं अनवधानं कुर्वन् ति, तदा भवतां आवश्यकता अस्ति यत् भवन् तः कमतः १३% धातून् प्राप्तुं शक्नुवन् । निष्कर्षः - भवन् तः अस्मिन् दिने चिकित्सालयेभ्यः दत्ताः भवन् तु, तथा मासिकं दत्ताः योजनाः अपि निवेशयन् भवन् तु, येन भवन् तः न दत्ताः। (नोटः बैंक्रेट् इत्यस्मिन् अति सुलभः निवेशकगणकः अस्ति, येन मासिकनिवेशस्य प्रतिफलस्य गणना सुलभं भवति ।) इदानीं स्थितस्य नैतिकतायाः विषये विचारं कुर्याम। भवद्भिः कल्पना क्रियते यत् भवद्भिः निवेशः प्राप्नोति यत् तस्मिन् एव प्रतिफलः भवति यत् भवद्भिः योजनायाः पूर्ती कर्तुम् शक्नोति। किं भवता करणीयम्? अस्पीतालम् भवद्भ् यः सेवाम् अकरोत्, भवद्भिः च धनम् दातव्यम्। जनानां कृते जनसेवायाम्, ये बिलं भुक्तुं न शक्नुवन्ति, ते जनाः बिलं विना व्याजं समयान्तरे भुक्तुं शक्नुवन्ति। तथापि भवन् तः एतेषां जनानां मध्ये एकः न सन् ति। भवता एव धनं दातुं शक्यते। मम विचारतः अस्मिन् चिकित्सालयस्य धनं निवेशयितुं लाभः प्राप्तुं प्रयतितव् याम् अनैतिकम् । |
550440 | अयं प्रश्नः अति उत्तमः, भवद्भिः कृतः। स्वर्णेन कियत् धनं व्यज्यते तत् स्वर्णस्य विक्रेता अथवा व्यजनेन सह वार्तालापं कर्तुं शक्यते, तथापि बहूनि विक्रेताः वार्तालापं न कुर्वन्ति। भवन् तः चतुरश् च कठोरः वार्ताकारः भवितव् याः, येन इयं वार्ता कार्यम् भवेत् , भवद् भ् यः अनलाईन-प्रक्रियायां कियत् अपि सफलता न प्राप् नोति। तथापि भवतां प्रश्नस्य अन्वेषणं कुर्वन् अहं एकस्य स्वर्णस्य ईटीएफ-आन्जस्य विषये सूचनां प्राप्तवान् - यं भवतां स्वर्णेन समर्थितम् अस्ति, यं भवतां स्वर्णेन मोचयितुं शक्नुयात् । भवता केवलं तत्सममूल्यं भुक्तव्यं यदि भवता भौतिकवर्णेन स्वस्य अंशस्य विनिमयः क्रियते। किं तर्हि एते शुल्कानि अतिशयोक्तानि न भवन्ति? ५० औंसं स्वर्णवाङ्गुलानि मोचयितुं ६५,००० डलरस्य लेनदेनस्य ३,००० डलरस्य शुल्कं भवितव्यम्। ४.६ प्रतिशत! वस्तुतः, शुल्कं केवलम् एव सुलभतायाः प्रधानं प्रतिपादयति यत् स्वर्णमुद्रायाः बाजारे वर्तते। अत्र विनिमयशुल्कस्य तुलनाः अस्ति, यत् प्रिमियमः स्वर्णस्य विक्रेताभ्यः एव चार्जः भवति। निवेशकाः वार्षिकम् व्यय अनुपातं ददाति, परन्तु निवेशकस्य कृते चिन्तायाः आवश्यकता नास्ति यत् चोरः भवतः स्वर्णं चोरयितुं न शक्नोति। |
550642 | यदि वार्षिकं प्रतिफलं भवन्तः इच्छन्ति तर्हि साधनस्य उपयोगः एतत् सुकरं करिष्यति। अहं अपि अस्मिन् लेखे स्पृशन् अस्मि यत् स्प्रिडशीट् कियत् प्रकारेण उपयुज्यते। आशा करोमि यत् इदं भवतः सहायं भवेत् । |
550647 | न केवलं भवता कर-कथनं, अपि च विपणन-व्यय-कथनं अपि खतरनाकम् अस्ति । भवतां विपणनप्रयत्नाः मूल्याङ्कनं कृत्वा, भवतां व्यवसाये अर्थपूर्णं समायोजनं कर्तुम्, उत्तमं परामर्शः दृश्यते। |
550783 | अहं सक्रियरूपेण प्रबन्धितानां निधिभ्यः दूरे तिष्ठति स्म। सूचकाङ्कितनिधिः अथवा सम्पत्तिसम्बन्धनिधिः भवतः सर्वोत्तमं विकल्पम् अस्ति यतः तेषां शुल्कं न्यूनम् अस्ति । भवता किमर्थं जोखिमं सहनीयम्? भवन्तः कति वर्षाणि सन्ति? अहं पठितुं प्रपञ्चयामि - |
550876 | मम विचारतः अनेके उच्चशिक्षिताः जनाः एव एव दशायां न गताः। न च सर्वेषां समानपरिस्थितिः समानपरिस्थितिः भवति। उदाहरणार्थं, वन्डरबिल्ट्-विद्यालये MBA स्नातकोत्तरस्य सहकारिणः छात्रऋणस्य ऋणः न भवेत् यतः तस्य वकिल-डाक्टर-पितृभिः सः ऋणः देयः आसीत्, अन्यः सहकारिणः फीनिक्स-विद्यालये MBA स्नातकोत्तरस्य ऋणस्य ऋणः पुनः कर्त्तव्यः आसीत् । तथापि, यदि ते उभयतः समानं वेतनं लभन्ते, तर्हि एकः अन्यस्य प्रतिदर्शने दृष्टान्तं ददाति यत् एतेन वेतनं प्राप्तिः गृहेषु, कारेषु, अन्यविषयेषु किं क्रेतुं शक्नुवन्ति इति। वेतनस्य सामाजिकस्य च दबावः कदाचित् आर्थिकदृष्ट्या सुदृढानि निर्णयाणि निष्पादयति। |
550939 | "अधिकांशः जनाः पुनः ऋणं प्राप्तुं धनेन ऋणं ददति स्म। न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च, न च ऋणपत्रे आधारितानां निधिनां क्रयणं अन्यप्रकारेण द्रष्टुं शक्यते यत् जनाः पुनः ऋणार्थं धनं ऋणं ददति। बैंकानां सदैव निर्वहनार्थं धनं उपलब्धं भवति, कारणं आरक्षणाय। अंशिक-संरक्षण-बैंकिङ्गस्य सरलतया व्याख्या, अस्ति यत्, बैंकानां निधि-ग्रहणस्य अनुमतिः अस्ति, तथा च ऋण-प्रदानं, यदा ते निश्चित-संरक्षणं धारयन्ति। यदि आरक्षणे १०% (अस्ति, तथापि, इत्यधिकं न्यूनं) भवति, एवं कश्चित् $१०० जमां करोति, तदा बैंकः $९० ऋणं दातुं शक्नोति, $१० आरक्षणेन धारयितुं शक्नोति। ननु आरक्षणेऽपि, बैंकः ऋणस्य पुनर्भुक्तेः पूर्वमेव निक्षेपस्य निष्कासनं कर्तुं शक्नोति, अतः अस्य नाम धावनम् अस्ति । एतदर्थम्, यत् बैंकानां सुरक्षायाः कारणम् अस्ति यत् जमा, उधार, ऋण, ऋणस्य पुनर्भुक्तेः च सर्वेषु कार्येषु स्थिरः च पूर्वानुमानः भवति (लघुकालिनम्), अतः बैंकः निर्णयं कर्तुं शक्नुवन्ति यत् कति ऋणानि दातव्याः। यदा अपि बैंकानां आरक्षणेन घटः भवति, तदा अपि तेषां विकल्पः भवति। प्रथमं च सामान्यं च, अन्यस्य बैंकस्य ऋणग्रहणम् । आरक्षणे नियमः अस्ति यत्, दिनस्य अन्ते बैंकः आरक्षणे अनुपूर्णाः भवितुम् आवश् यकाः सन्ति, अतः सामान्यव्यापारदिवसे घटयितुं शक्यानि लघुकूलानि परिवर्तनानि निवारयितुं रात्रौ परस्परं ऋणं ददति। यदि भवन् तः कदापि "अपरात्रिक-दर" इति चर्चां श्रुतवन्तः, तदा ते "अपरात्रिक-दर" इति चर्चां कुर्वन्ति, येन बैंकः परस्परं ऋणं ददाति। दीर्घकालिनसमाधानरूपेण निक्षेपसङ्ख्यायाः अपुरेषु स्थितेषु वित्तानि पूरयितुं अन्यः सामान्यः मार्गः परिसदस्य विक्रयः एव। बैंकस्य वास्तविकं भौतिकं सम्पत्तिमूलं विक्रयणं दुर्लभं भवति, किन्तु तेषां ऋणानां सम्पत्तिरस्ति, ते च अन्यबैंकानां कृते विक्रयितुं शक्नुवन्ति। अधिकतरबैंकानां कानिचन ऋणपत्रानि अपि सन्ति, ये विक्रयार्थं उपलभ्यन्ते। बैंकस्य लाभः प्राप्तुं समर्थं कर्त्तव्यम् अपि ओपी-योजनायां अपि प्राप्यम् अस्ति । एकमेव वास्तविकभेदः अस्ति यत् वाणिज्यबैंकानां केन्द्रीयबैंकानां समीपे प्रत्यक्षं पहुँचः अस्ति, तथा च ओपी विचारः अस्ति यत् वाणिज्यबैंकः केन्द्रीयबैंकानां मध्यस्थरूपेण कार्यम् कर्तुम् आवश्यकी अस्ति ।" |
551040 | उत्तरार्धम् । केवलम् यतः किञ्चित् बचतम् असिद्धं न भवितुम् अपेक्षा सर्वदा उत्तमम् भवति। आपत्कालिकायां क्रेडिट्-कार् ठ् उपयोगः सदैव विकल्पः भवति (यत् तु भवता ऋणस्य परिशोधनं भवति) परन्तु आपत्कालिकाय आरक्षितानि बचतानि उपयोगं कर्तुम् उत्तमम् अस्ति। |
551099 | "मनी.से" इत्यस्मिन् स्वागतम्। अहं अग्रिमं वदामि, वैयक्तिक वित्तं केवलं वैयक्तिकं भवति, तथा भवता बहुव्रीहिः, कदाचित् परस्परविरोधी, उत्तरं लभ्यते। भवता निश्चयः अस्ति यत् PMI द्वौ वर्षेषु घटते? नियमः विशिष्टः अस्ति, PMI-यस्य कृते, यदा अग्रिम-भुक्तानि भवद्भ् यः 78/80% LTV-यस् य उपरि प्रदेश्यन्ते, तदा भवद्भ् यः बैंकः एकं मूल्यांकनं निवेदयितुं शक्नोति, न तु स्वयमेव तत् निवारयितुं। बैंकं प्रति वार्तालापं कृत्वा पुष्टिं लभत, तेभ्यः अवलंबित्वा, ऋणस्य ऋणं गृहीत्वा गृहीत्वा च। एतदन्तरं, अहं रोथ् इर्रास् (Roth IRAs) इत्यस्य कृते आगमनाय सुझावं ददाति। भवन् तः १५% ददाति, तथा रोथ्-परिवारः भवतां पत् नीं प्रति ५५०० डलरम् जमां कर्तुम् अनुमतीं ददाति। निवृत्त्यर्थं बचतस्य उच्चतर स्तरं प्राप्तुं उत्तमम् मार्गम् अस्ति । इदम् अनन्तरम्, अहं आपत्कालीन बचत स्तरम् प्रति असहजः अस्मि। यदि भवता भोः पश्चाद् कार्यो न भवति (अहं च मम पत्नी च ३ वर्षपूर्वं एकस्मिन् दिने कार्यम् अकारयत्) एवं पर्याप्तं बचतं न अस्मि (अस्माकं निवृत्तिवृत्तिः लेखाः तत् दिनं निवृत्त्यर्थं सुकरम् अभवन्) तर्हि भवता धनस्य अभावः भवति, अतः गृहकर्जस्य देयं विलम्बं भवति । गृहकर्जस्य पूर्वं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद् अघोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषितं कर्जाद्घोषित ६ मासस्य खर्चं न्यूनतमम् । अस्मिन् विषये अतिसरलःः निवेशः करणीयः, इत्यनेन महान् प्रश्नोत्तरः अस्ति, यत्र अहं चत्वारः अन्ये सदस्याः अपि अधिकं विवृतः अस्मि। अहं "निवेशः भवद्भ् यः ऋणस्य व्ययात् अधिकं लप्स्यते" इति मिथ्यावाक्ये न सम्मिलयिष्यामि। सु-वित्तीयः आपत्कालीन-सञ्चयः अति-संरक्षात्मकः परामर्शः अस्ति । न च 401 (के) इत्यनेन सह मिलित्वा, अहं रोथस्य बचतस्य तथा अग्रिम-भुक्तानां शेषं सूचयति। अन्यत्र उत्तमं पदम् अस्ति, आदर्श शुद्धधनम् X आयुः पर्यन्तं? तुल्य-समीकरणं आवश्यकम् भवद्भिः निवृत्त्यर्थं एकवर्षेभ्यः वेतनम् (९०,००० रूप्यकाणि) आरक्षितम् भवेत् । मम परामर्शेन किमपि प्रश्नं भवितुम् अर्हति, टिप्पणीं कुरुत, अहं च अधिकविवरणं सम्पादयिष्यामि। |
551145 | भवतां विकल्पानां मध्ये कोऽपि परस्परं अपवर्जितं न दृश्यते। सामान्यतः किमपि भवद्भिरपि 401 (के) मध्ये भागं न ददाति, IRA (इर्रा) खातां न स्थापयति, भवद्भिरपि कर्पोरेट पेंशनं न प्राप्नोति, एवं कर्जाः अपि न ददाति, केवलं भवद्भिरपि एतानि कर्जाः कर्तुं शक्नोति। अपि च, भवन्तः कस्यचित् अपि स्थाने IRA (scottrade, vanguard, etrade, इत्यादि) आरब्धुं शक्नुवन्ति । एवं अन्यानां कम्पनीनां निधिषु अपि स्वतन्त्राः निवेशं कुर्वन्तु... भवन्तः सामान्यतया IRA प्रदातायाः निधिषु न अवरुद्धः भवन्तु। पारम्परिकं आयआरए विचारयन्तु। मम दृष्ट्या भवता २५% करस्य सीमाङ्गीकरणं न किञ्चिद् उत्तमम् । यदि अहं भवता स्थाने आसम् तर्हि रोथ्-आधारस्य स्थानात् पारंपरिक-आधारस्य आय.आर.ए. प्रति योगदानं कर्तुं अधिकं शक्नोमि। इदानीं भवता करस्य बचतं भविष्यति, एवं भवता ५,५०० डलरस्य अतिरिक्तं २५% ऋणस्य कृते उपार्जनं कर्तुं शक्यते। यदि भवन्तः सेवानिवृत्तौ भवन्तु, तदा भवतां करस्य भारः २५% नीचः भविष्यति। अपि च, यदा भवन्तः सेवानिवृत्तं भवन्तु, तदा भवतां गृहे भवन्तः स्वामित्वं प्राप्नुवन्ति, भवन्तः सर्वे कर्जाः च परिशोधयिष्यन्ति इति आशाम् अस्ति। भवता इदानीं धनस्य आवश्यकता अस्ति। भवता वर्तमानस्य करस्य दरस्य, तथा भवतां वर्तमानस्य धनस्य आवश्यकतायाः कारणात्, अहं कथयामि यत् पारम्परिकः करः उचितः भवति। भवन्तः यत् किमपि निधिं इच्छन्ति, तत् क्रयन्तु। यदि भवन्तः एकं, सस्ताम्, समग्र-बाजारस्य निधिं इच्छन्ति तर्हि VTSAX-ं क्रयन्तु । भवद्भिः अत्र प्रवेशार्थं न्यूनतमम् १०,००० डौन् दलरूपम् अपेक्षते, अतः तावत् पर्यन्तं भवद्भिः ईटीएफ-संस्करणम्, व्हीटीआई (VTI) क्रयितुं शक्यते। अहं स्वयमेव 401 (के) मध्ये योगदानं करिष्यामि येन भवतां आयआरए-संस्थानाम् अपि योगदानं कर्तुं शक्नुमः (तत्र प्रायः अधिकं निवेशस्य विकल्पः अस्ति) । यदि भवता तत् अधिकतमं प्राप्नोति, तदा पुनः 401 (के) -कूपे गन्तुं शक्नुयात् । भवता निवेशसम्बन्धः एव महत्वपूर्णः न भवति। लक्ष्यदिनाङ्कनिधिषु नूतनानि शोधानि तेषां विषये दुर्लक्षितानि सन्ति। न च लक्ष्यदिनाङ्कस्य कृते सुखाः मापदण्डः अस्ति, अतः प्रबन्धकाः यत् इच्छन्ति तत् क्रयन्ति, यदि भवन्तः एव एव चलनं कर्तुम् इच्छन्ति तर्हि भवन्तः कदाचित् तत् न क्रयन्ति। तथापि, भवता निर्दिष्टे निधिः किञ्चिदपि न्यूनं व्यय अनुपातं ददाति, तथा च इक्विटी इन्डेक्स फण्ड् अथवा इक्विटी-बॉन्ड् फण्ड्स् मिश्रणस्य भवता विनियोगात् भिन्नता अपेक्षायाः अनुसारं लघुः भवति। अपि च भवन्तः यदा- यदा इच्छन्ति तदा भवन्तः स्वस्य अनुदानस्य परिवर्तनं कर्तुं शक्नुवन्ति। भवन् तः अत्र न अवरुद्धः सन् ति। भवता निर्दिष्टे निवेशविकल्पेषु पर्याप्तं तर्क्यं अस्ति यत् पोर्टफोलिओस् मध्ये भेदः महत्वपूर्णः न भवेत् । अधिकं महत् यत् भवतां करस्य अनुकूलनम् च उचित क्रमेण ऋणस्य परिशोधनम् च। भवतां व्याजदरं कालान्तरेभ्यः अधिकं महत्त्वं ददाति। ऋणं अधिकं ऋणं कृत्वा परिशोधनं यदि ननु ऋणस्य व्याजदरः न्यूनः भवति तर्हि भवतः साहाय्यं कर्तुं शक्यते, यदि उच्चं व्याजदरं भवति तर्हि न। सामान्यतया दीर्घकालं ऋणस्य उच्चं व्याजदरं भवति । अतः अल्पकालिक ऋणः सामान्यतः उत्तमः भवति, यदि भवता सः कर्तुम् अर्हति। भवन् ऋणी भवन् च शीतलः च भव। सर्वदा प्रथमं उच्चतम-उपभोग-कर्जाः परिशोधयन्तु, महत् कर्जाः सह स्वस्तकर्जाः कदापि परिशोधयन्तु न। यदि २५ वर्षे ऋणस्य विकल्पः अन्यैः व्याजदरैः अपेक्षा न्यूनः अस्ति, तथा उच्चतर-व्याज-दरैः कर्जाः शीघ्रं कर्त्तुं भवद्भिरपि अनुमन्त्रयते, तर्हि अयं सुविचारः। अन्यथा सम्भवतः न भवति। मनोवैज्ञानिककारणात् (उदाहरणार्थम्, साध्यात्मनः) ऋणस्य निर्णयं न कुरुत। तत्पक्षे, सर्वदा विकल्पं चकार यत् भवतां परमधनं अधिकतमं करोति। |
551234 | केचित् ऋणग्राहक-उपदेष्टारः ऋणस्य वास्तविक-कर्जस्य वास्तविक-कर्जस्य वास्तविक-कर्जस्य वास्तविक-कर्जस्य वास्तविक-कर्जस्य आधारात् ऋणस्य निर्धारणं कुर्वन्ति वा न कुर्वन्ति? अतः यदि दरं कस्यचित् काल्पनिकः अनुमानः आधारितः गणना भवति तर्हि तत्रापि किमपि महत्त्वं न भवति। अथातः परं प्रत्येकं ऋणग्राही वा ऋणदाता स्वयमेव निर्णयं करोति यत् सः ऋणविज्ञाने कः भागः भविष्यति। |
551286 | व्यक्तिः कदाचित् तत् स्थानात् बहिः आगन्तुम् इच्छति येन सः अन्यः स्टॉकः क्रयितुम् इच्छति, सः अथवा सः अनुभवति यत् सः स्टॉकः शीघ्रं वर्धितुं शक्नोति। वस्तुतः अनेके कारणानि सन्ति । |
551398 | अतः भवता कृते, रेखा १६-समये $३०००-अधिकं हानिः दृश्यते, अतः रेखा २१-समये $३०००-अधिकं हानिः दृश्यते, अतः रेखा २१-समये ३०००-अधिकं हानिः दृश्यते (अस्य ऋणात्मकसंख्येयस्य संकेतं कुण्ठिकायां लिखत) । अपि च, भवता फॉर्म १०४०, पंक्ति १३-यां ३००० लिखनीया। शेषः हानिः अग्रे वर्षं प्रति विनिमय्यते (अपि अग्रे वर्षं प्रति विनिमयस्य गणनाय प्रधानधनहानिः विनिमय कार्यपत्रिका पूरयितुं निश्चितं भवन्तु) । सारः - भवन् तः अनुसूची डी-अध्यायस्य 21 वाङ्गे 0 लिखितुं न शक्नुवन्ति, तथा च सम्पूर्णं हानिं अग्रे वर्षम् अग्रे नेतुं शक्नुवन्ति । भवता अस्मिन् वर्षे ३००० डॉलर् कटनीया भवितव्या, शेषं हान्यं भवत्या वर्षस्य आगमनं प्रति निर्वहणीयम्। |
551423 | "अहं मन्ये, भवन्तः यथाशीघ्रं छात्रकर्जाः कर्त्तव्याः, गृहाण अग्रिमं कर्त्तुं बचतं कर्त्तुम् आरब्धाः। $२६,००० महत् सङ्ख्या, किन्तु भवतः वेतनम् उत्तमम् अस्ति । (अतिशयेन! इदानीं यावत् भवन् तः कलिजस्य गरीबविद्यार्थी, अपेक्षाकृतं न्यूनजीवितस्तरं च अभ्यासीत। भवद्भिः प्रतिमासे ८०० डालरं ऋणस्य ऋणं त्रयोदशवर्षेषु कर्त्तव्यम्, किन्तु अहं भवद्भिरुत्पादयिष्यामि यत् भवद्भिः पूर्णं छात्रकर्जं एकवर्षेषु वा कमतिषु कर्त्तव्यम्। $२२२६-नाम् मासिकं ऋणं १२ मासानां अन्तर्गतं ऋणं परिशोधयति । यदि भवन्तः छात्रकर्जाय यत् राशिं ददति स्म तत् गृहीत्वा गृहाण गृहाण रक्षितुं प्रयच्छन्ति, तदा द्वयोः वर्षे भवतां १०% बचतम् (५०,००० डलरम्) भविष्यति। इदं सर्वं कार्यं त्रयोदशवर्षं यावत् करिष्यति। अहं कण्डोमस्य कृते बचतं कर्तुं पूर्वं ऋणं परिशोधयितुं त्रयः कारणानि प्रतीयन्ते: एकः व्यावहारिकः, द्वितीयः दर्शनात्मकः। व्यावहारिकः भवद् भ् यः ब्याजस् य कृते धनं बचति। ऋणं एकवर्षं त्रयोदशवर्षं च प्रतिदाय $१,३४३-नाम् अकुर्वसि। भवता न लभ्यते अल्पकालिकः सुरक्षितः निवेशः यत् ५% व्याजं पराजययिष्यति। तत्त्वज्ञानम्: ऋणम् अद्यतनं विशिष्टं च यत् भवन्तः केन्द्रं कर्तुं शक्नुवन्ति। भवता निवासः इदानीं स्वप्नवत् अस्ति, एवं भवता मनसि परिवर्तनं कर्तुम् अपि अतीव समयः अस्ति। यदि $२०००+ प्रतिमासे राशिः भवद्भिरपि बलिः भवति, तदा किञ्चिदस्मिन् मासे भवद्भिरपि आत्मनि कथयितुं प्रलोभनं भवति, "अयं मासः मम अवकाशः अपेक्षते, अतः अहं एव एव एव बचतस्य मासम् विहाय करिष्यामि।" ऋणस्य कृते, यदि भवन्तः ऋणं परिशोधयितुं १२ मासाः निश्चितं करिष्यन्ति, तर्हि भवन्तः धनस्य विनियोगं कर्तुम्, योजनायाः पालनं कर्तुम् च प्रेरिताः भवितुं शक्नुवन्ति। दर्शनम्: ऋणं गृहीत्वा, बैंकं प्रति ऋणं दत्वा, तथा च व्याजं दत्वा च जीवेण सहसा न जीवेम। मम विचारतः यथाशीघ्रं ऋणं निवारयितुं तथा भवतां इच्छायाः कृते निक्षेपं रचयितुं अभ्यासरतम् उत्तमम् अस्ति। "अपि भवन् तः न जानन्ति यत् भवतां गृहस्य ऋणः किमर्थं भवति। भवतां ऋणं समाप्नुयात्, तथा भवतां गृहस्य उचितं ऋणं कर्तुम् एव एव न कर्जाः भवितव्याः।" |
552220 | "धन्यवाद। इदं अतिसरलीकृतं यथा मया उक्तम्। यदा भवता पूजीयाः व्ययम्, देशस्य जोखिमप्रिमियमम् (उदयमान-बजारस्य परियोजनाभ्यः), "प्रतिकार-मुक्तं प्रतिफल-दरम्" (अमेरिकी-वित्त-पत्रे यथा प्रत्याभूत प्रतिफल-करणे नकदमुद्राम्) परस्पर-अतिरिक्तं प्रकल्पं इत्यादीनां विषये विचारः क्रियते तदा अस्य विषये अधिकं गहनं ज्ञानं भवति । किन्तु मूलभूतकल्पना अस्ति यत्... किमर्थं न्यूनतमं अपेक्षितं प्रतिफलं भवति यत् परियोजनायाः अनुवर्तनम् उचितं भवेत् । यदि भवन् तः १०% दारेण ऋणं लभन्ति, तर्हि भवतां अपेक्षितं प्रतिफलं भवद्भिः निवेशितस्य परियोजनायाः कम्तितः १०% भवेत् । अन्यथा तु अकारणं किमपि न कर्त्तुम् एव उत्तमम्" |
552305 | मम विचारतः भवता एतस्मिन् विषये उत्तमं परामर्शः भविष्यति यत् यदि भवता षड्वर्षे २५०,००० डलरानि प्राप्तानि, तर्हि भवता निश्चितरूपेण एका लेखाकारस्य नियुक्तिः कर्तुं पर्याप्तं धनम् अस्ति! तयोः विषये व्यावसायिकसहायता प्राप्ता, ते भवतां कृते न किञ्चिदपि कानूनीप्रश्नेषु सम्मिलितं करिष्यन्ति। |
552363 | "अयं न केवलं भवितव्यम्, भवद्भिः एव एव भवितव्यम्, भवद्भिः एव विपणन-विक्रय-संपर्कः भवितव्यः। भवता अपि सुप्रयुक्तं च व्यवसायं कर्त्तव्यं। "अन्यैः सह यथा भवन्तः भवतां प्रति यथा कुर्वन्तु इच्छन्ति तथा भवन्तः अपि कुर्वन्तु" - इदम् एव उत्तमव्यापारप्रबन्धस्य कुञ्जलिः अस्ति। भवद्भिः ग्राहकैः सह सह व्यवसायं सम्भाषणं करणीयम्। |
552533 | |
552756 | अयं लेखकः एकस्य उद्यमेन च एकस्य व्यवसायस्य संयोजनं करोति। एकवचनं स्वामित्वः कर-निर्देशः अस्ति यत् व्यवसायस्य *स्वामिः* कः भवति; सः व्यक्तिः न तु शेयरधारकः अथवा पार्टनर। अहं एकेन उद्यमेन च कार्यं करोमि, मम चत्वारः-षट् च कर्मचारीः सन्ति। |
552792 | "कथं तु व्याजं घटयित्वा बचतं कर्तुं शक्यते" इति गणनायाः अतिरिक्तं, अत्र द्वे भिन्न-भिन्न-प्रकारेषु ऋणानि सन्ति। गृहस्य ऋणः न भवति। भवता यथोचितं अपेक्ष्यते यत् २०४५ तमे वर्षे अस्य मूल्यम् "गृह"रूपेण, "समान-समुदायस्य" अन्य-गृहानां तुल्ये माप्यते। मुद्रायाम् अर्थे, यदि केवलं मुद्रास्फीतयेण कारणात् तर्हि तस्य वर्तमानमूल्यस्य अधिकमूल्यं भवितुम् अर्हति। गृहकर्जस्य वास्तविकं व्ययम् अथवा लाभम् आकलनार्थं, भवन्तः एतेषां कारकानां विचारं करणीयम्। भवन् तः न अवदन् तः यत् ३.६२५% निश्चितं वा परिवर्तनीयं दरम् अस्ति, किन्तु भवन् तः अपि विचारयितुं आवश् यकता अस्ति यत् दीर्घकालिनम् अवधारणेन किं दरं मुद्रास्फीतिना सह तुलनायितुं शक्यते। यदि भवता निश्चित-दरः गृहकर्जः अस्ति, एवं मुद्रास्फीतिः भविष्यात् ३.६२५% -तः अधिकं वर्धते, तर्हि भवता दीर्घकालिनम् ऋणात् धनम् लभ्यते, न तु भवता देय-कर्जाः हानिः भवति । अन्येषां कारणां कृते ऋणः कारस्य जीवनकालपर्यन्तम् "किश्तों द्वारा भुगतान" करणीयः भवति। यदि पूर्वं ऋणस्य पुनर्भुक्तेः कृते दण्डः न भवति, तदा प्रथमं उच्चतमस्य ब्याजस्य ऋणस्य पुनर्भुक्तेः विकल्पः स्पष्टः भवति । भवन् तः अपि विचारयितुम् इच्छन्ति यत् यदि भवन् तः "११,००० डलरं पुनः प्राप्तुं" अर्हन्ति तर्हि किं भवति यत् भवन् तः अन्य (अनियोजितम् अथवा आपत्कालीनम्) प्रयोजनम् उपयोजयितुं शक्नुवन् । यदि भवन् तः इदानीं ऋणं ददति, तदा २०४५ पर्यन्तं पुनः प्राप्तुं न शक्नुयन्ति। अन्वयः - यदि भवन् तः कार-ऋणम् अदायिष् यन् ति, तदा भवद् भिः इदानीं कारः अस्ति, यत् कर्जाम् अपेक्षया अधिकं भवति। आपत्कालीनसमये, भवन् तः कारं विक्रीणन् , ११,००० डल्लरस् य किन् चित् भागं पुनः प्राप्तुं शक्नुवन् ति स्म । अवश्यम् एव भवता "सामान्य आपत्कालः" इत्यस्य निवारणार्थं पर्याप्तं नगदम् उपलब्धं भवेत्, येन भवता एतादृशम् कार्यम् न कर्तव्यम्, किन्तु "असामान्य आपत्कालः" कदाचित् भवति! |
553031 | भवता प्रश्नः प्रतीते यत् भवता न ज्ञातम् यत् रोथ् इर्रा (Roth IRA) इति किम् अस्ति। रोथ् इर्रा-संस्थानाम् निवेशः न भवति। अयं केवलं एकप्रकारः लेखाः अस्ति यस् य करसम्बन्धि विशेषः उपचारः भवति। यथा चैक-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त- न हि निवेशप्रकारः, न च भिन्न-भिन्नं रोथ-इरा-खातेषु अस्ति । भवन् तः एतस्मिन् लेखात् किमपि निवेशयितुं शक्नुवन्ति, अतः भवद् भिः एव मूल्याङ्कनं करणीयम् । एकं रोथ IRA एकाङ्कम् अन्य एकाङ्कवत् उत्तमम् अस्ति। रोथ् आय आर ए अन्तर्गतं धनं निवेशयितुं किं करणीयम् इति प्रश्नः अतिव्यापकः अस्ति, विशिष्टं निवेशसम्बन्धि-सलाहं प्रति नियमानुसारम् अपि सः विषयात् बहिः अस्ति। |
553583 | > ग्रीस् अस्मिन् देशे गृहविहीनः, एकहस्तः, नशीलादिव्यसनं भोगी, यस् य न भवितव्यम्, सः कियत् धनं प्राप्तुं संघर्षं करोति, येन सः छात्रावासे रात्रिभ्याम् व्यतीतुं शक् नोति। ऋणस्य आकारः कमो-अधिकं अप्रासंगिकः भवति । किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि, किं तर्हि? परन्तु वयं ऋणस्य सकल घरेलू उत्पादस्य अनुपातस्य विषये वदामः, न तु ऋणस्य निरपेक्षमूल्यस्य विषये। अस्मिन् अर्थे अस्मिन् देशे ऋणस्य परिशोधनं कर्तुं देशस्य क्षमतायाः आधारतः एव तुलना क्रियते । |
553605 | अस्मिन् वर्षे द्वितीयं-अन्तिमं वर्धनं लघु-व्यवसायस्य क्रयणात् अभवत् । अस्मिन् देशे लघु-उद्योगेषु अपि बहुधा आवाहनेषु अपि वयं आगतवन्तः, किन्तु तेषां कण्ट्रैक्टः अन्यस्य कम्पनीयाः सह स्थापितः अस्ति अथवा ते तत्क्षणं विक्रयार्थं न इच् छन् ति। |
553748 | "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा "अथ वा मध्यमकालिनकर्पोरेटबॉण्डैः युक्तं केचन बाण्डफण्डं वा बाण्ड-ईटीएफ-फण्डं विचारयन्तु । भवद्भिः ३-३.५% वा एतदधिकं प्राप्तुं शक्यते । (अहं इदानीं नगरपालिकायाः ऋणपत्रस्य बाजारं न विहरिष्यामि, किन्तु "किमर्थम्" इति प्रश्नः स्वयमेव प्रश्नः) यदि भवन् तः मुद्रास्फीतिविषये चिन्तितवन्तः सन्ति, तर्हि दीर्घकालिक-बॉण्डस् याः सीडीः च न गृहीयुः, यतः व्याजदरः वर्धते, बण्डस् य तत्कालिक-मूल्यं च घटते, यावत् अन्तिम-भुक्तानिः मूल्यम् तेषाम् दरानाम् अनुरूपं न भवति।" |
553809 | भवता एल्वेन्डुड-समवेत विवादः अभवत् यतः भवता टिप्पणीयाः कारणात् प्रतीते यत् भवता विचारः अस्ति यत् यदि वर्षस्य आरम्भात् वर्षस्य अन्ते कमः नगद-सम्पदः अस्ति, तर्हि व्यवसायस्य करस्य देयम् अपेक्षते । एल्वेन्डुदे भवतः इदम् प्रदर्शयितुम् इच्छति यत् इदं न सत्यम् । |
553817 | > अर्थतन्त्रं, सकल घरेलू उत्पादनात् माप्यते, दीर्घकालिनम् प्रतिवर्षम् ३ प्रतिशतं वृद्धिं प्राप्नोति, २ प्रतिशतं मुद्रास्फीतिः नाममात्रिकं सकल घरेलू उत्पादनात् ५ प्रतिशतं वृद्धिं प्राप्नोति, बफेट् अवदत् । सः अवदत् यत् स्टक्स् एतदधिकारे वर्धयिष्यन्ति, तथा लाभांशदायित्वे कुललाभं ६-७ प्रतिशतं वर्धयिष्यति। |
554018 | "अहं तान् अर्थशास्त्रीभ्यः असहमतः अस् मि, ये बिटकॉइनं मुद्रां कर्तुं न शक् नोति (वा न करिष्यति) इति वदन्ति। मम विचारतः बिटकॉइनः सर्वोत्कृष्टः डिजिटलः "गणनायाम् एकादशः" अस्ति, तथा यूरो-डॉलर-संकटस्य स्थितिः भवतां दृष्टाः, किञ्चित् उद्यमी जनाः अस्य स्वीकृतेः गतिं द्रुतयितुं उपायानि ज्ञातुं शक्नुवन्ति। मम इदानीं किमपि बिटकॉइनं नास्ति, तथा मम सम्पूर्ण-संयोजनस्य १५%-पेक्षा अधिकं न निवेशयिष्यामि, यतः एतत् किमपि प्रचलितं भविष्यति इति पूर्वानुमानम् न सम्भवति। किन्तु मम एकं टन रजतस्य स्वामित्वम् अस्ति (अस्य लगभगम् २०% भौतिकः अस्ति, शेषः ८०% स्प्रोट्-स्य ईटीएफ-मार्गे अस्ति) । मम स्वस्ति स्वर्णः नास्ति किन्तु मम स्वस्ति बहवः स्विस फ्रान्कानि सन्ति, यानि स्वस्ति स्वर्णस्य प्रतिपादिकाः सन्ति, स्विस्रदेशस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्व स्वर्णस्य प्रतिव्यक्ति स्व स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्वर्णस्य प्रतिव्यक्ति स्व स्वर्णस्य स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्वर्णस्य स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व स्व भवद्भिः स्वर्णस्य लाभः प्राप्नोति तथा च कैदी, कुशलः कर-पशुः च। सोरोसः इदम् अवदत् यत् सः इदम् एव मन्यते यत् युरोः किञ्चित् मासान् यावत् न तिष्ठति। अहं च सदा चकितः अस्मि यत् अभिजातः जनाः कियत्कालं यावत् कार्यम् अकुर्वन् ति। अतः मम ५०% बचतः नकद-अमेरिकी मुद्रायां वर्तते। यदि बाजारात अस्थिरता भये (तथापि २००८ तमे वर्षे) तर्हि भवता स्वस्तं स्टॉक-मूल्यं स्वर्ण-रौप्य-मुद्राणि च प्राप्तुं शक्नुयात् । अप्राप्तं अवसरं विना स्वं न दोषय। मुख्यं हि यत् सरकारी ऋणपत्रं च शेयर बाजारं च दूरे स्थापयितुम् । यदि भवन्तः एतम् कुर्वन्ति तर्हि भवन्तः अग्रेभ्यः वर्षेषु शीर्ष-२०% मध्ये भवन्तु। |
554140 | भवद्भिः धनं भारं भारयितुं प्रेषितम्, इदं कथयितुम् अर्हति यत् संयुग्मफलं भवद्भिः निवृत्तिभरणस्य निवेशस्य अधिकांशं कार्यं करिष्यति। अधोलिखितं चित्रं पश्यन्तु, अहं गुगल-सर्चात् इदम् अददात् अतः अहं ग्राफिक्स-प्रतीकारं कर्तुम् न शक्नोमि। परन्तु भवता द्रष्टुं शक्यते यत् निवृत्त्यर्थं भवता धनस्य अर्जनं भवतां वार्षिकं योगदानं बहुगुणं भवति। भवद्भिः धनम् प्रतिवर्षं जीवनस्य व्ययस्य कृते, भवद्भिः पूर्ववर्ती वार्षिकस्य आयस्य प्रतिस्थापनार्थं, व्याजम्/प्रतिफलम् अर्जितं भवति। https://i.stack.imgur.com/fpZPN.jpg अहं तस्विरं प्रस्तौतुं प्रयत्नामि किन्तु तस्मिन् प्रतिपादकः न अस्ति। |
554217 | "एतत् सुजेन ओर्मानेन कथितम् - "अच् ऋणः धनम् अस्ति यत् भवता गृहेण सह सम्पत्तिकर्मणि कर्जाः भवन्ति, यथा गृहं भवता विक्रयितुं शक्यते। इतिहासः दर्शयति यत् गृहस्य मूल्यम् सामान्यतया मुद्रास्फीति-दरं प्रति वर्धते, अतः गृहकर्जः उत्तमः ऋणः भवति। छात्रकर्जः अपि अस्ति, यतः ते भवितव्यम् प्रति निवेशं कुर्वन्ति। जनगणनायाः आंकडया अनुसारं उच्च विद्यालयात् स्नातको जीवनकालस्य औसतं कमाई एकादश-दशलक्ष-डॉलरम् अस्ति, यः स्नातक-पदवी-प्राप्तस्य कस्यचित् व्यक्तस्य कमाईः न्यूनः वर्तते । अशुभं ऋणं तु धनं यत् तु ऋणं गृहीत्वा विक्रयशीलस्य सम्पत्तस्य क्रयार्थं वा वित्तं "इच्छसि" "आवश्यकता" इति न। कारः अवमूल्यनशीलः सम्पत्तिः अस्ति; यदा भवन् तः तं कारं कारस्थानात् बहिः गच् छन् ति, तदा तस् य मूल्यम् ह्रासः भवति । क्रेडिटकार्डस्य शेषं अथवा गृहस्य ऋणं यस्मात् अवकाशं, क्रयविक्रयम्, स्पादिदिवसं च कर्जाः कर्जाः भवन्ति, ते दुर्धर्मेण एव भवन्ति।" |
554293 | "अथवा सम्पत्तिरिति विषये भवद्भिः कंपनी च दलालस्य च सह संपर्कः करणीयः। किं भवता स्मरणीयम् यत् भवता पदं विक्रयणं कृतम् आसीत् ? यदा भवन् तः कर-प्रकथनम् १०९९-बी-पत्रं पश्यन्ति, तदा किं विक्रयम् अकरोत् ? भवता एव सूचितम् अभवत्, भवता अपि आयकर-विभागस्य प्रतिवेदनम् अभवत् । यदि न तर्हि भवता अपि सम्पत्तिरस्ति। के-१-पत्रे आय-पत्रं भवद्भिरपि वितरणीयम् न भवति। साझेदारी एक पारगमन इकाई है, और कर प्रयोजनों के लिए आय "संचयित" नहीं कर सकती, सब कुछ वितरित माना जाता है। यदि, तथापि, सः वस्तुतः वितरितः न भवति - भवता अद्यापि आयकरः भवति, किन्तु सः सहकारिषु भवतां आधारस्य अन्तर्गतम् योज्यते, भवता च "प्रतिफलम्" प्राप्नोति यदा भवता पदं विक्रय्यते। तथापि भवता आयकरः आयकरस्य प्रकारानुसारं, विक्रय-करः च पूंजीगतलाभ-करानुसारं देयः भवति । अतः भवतां पदस्य कृते योजिताः राशिः भवतां पूंजी लाभकरं घटयिष्यति, किन्तु सामान्य दरैः करं दातुं शक्यते। "इदम् विषये व्यावसायिकं परामर्शं प्राप्तुं, तथा अग्रे किं कर्त्तव्यम्, न्यूयोर्क-राज्यस्य इ.ए./सी.पी.ए. प्रतिज्ञाप्राप्तेः सह वार्तालापं कुरुत" |
554465 | यदि भवन्तः अधिकं शैक्षिकं संस्करणं द्रष्टुम् इच्छन्ति तर्हि भारित-औसत-पूजीय-व्ययम् (WACC) इति पृष्ठं पश्यन्तु । अयं सूत्रः भवतः कथयति यत् कम्पनियः $1 पूंजीयाः उत्कर्षणार्थं कियत् खर्चं करोति, बण्डस्य जारीकरणं वा स्टकस्य जारीकरणं वा। भवन् तः एव जानन्ति यत् यदा-तदा ऋणं गृहीत्वा (अपि यदि भवद् भवान् ऋणस्य आवश्यकता न भवेत्) भवद् भवान् शेयरहोल्डरस् य मूल्यम् अभिवृद्धिं कर्तुं शक् नोति, अतः कुल-कम्पनीयाः नेट-मूल्यं अपि अभिवृद्धिं कर्तुं शक् नोति। अस्य विचारस्य प्रवर्तने (उपरोक्तलेखे कथितं यथा) अस्ति यत् एकः कम्पनीः शेयरं निर्गतं तु सस्तायां ऋणं निर्गतुं शक्नोति, तथा तस्य अतिरिक्तं नगदम् अस्ति, यं सः स्वस्य शुद्धप्रभावी ब्याजदरात् अधिकं लाभं प्राप्तुं उपयोगं कर्तुं शक्नोति । अहं उदाहरणं दातुं प्रयतितवान् किन्तु लेखस्य कथनं पुनः पुनः कथयन् एव समापन्। अथापि वाग्-सङ्ख्यायाः अन्वेषणं कुरुत, तदा मूलभूतानि तत्त्वानि ज्ञास्यथ। |
554784 | "अधिकं शोधनानन्तरं उत्तरम् "अ" अस्ति: किश्ती विक्रयविधिना करप्रत्यागमनं पुनः गणनाय कारणम् (1) एस्क्रो भुगतानं "महत्वपूर्णं प्रतिबन्धं" कृतम् आसीत्, यतो एस्क्रो क्रयकर्तृकस्य क्षतिपूर्तिकरणस्य दावानां भुगतानार्थं संरचितः आसीत्, (2) करदाता सम्पूर्णं लाभं, एस्क्रो भुगतानसहितं, लेनदेनस्य वर्षस्य रिटर्नस्य प्रतिवेदनं कृत्वा किश्ती पद्धतिं उचितं न निर्गतः। |
554814 | "अहं भवतां उदाहरणस्य संख्यायाः अनुयायी न अस्मि, किन्तु भवतां प्रश्नस्य मूलभूतम् प्रश्नम् अस्ति यत्, "यदि अहं स्वल्पं व्ययार्थं ऋणं गृहीतुं शक्नोमि, यदि अहं मन्ये यत् अहं तत् निवेशयितुं शक्नोमि, तथा च तत् व्ययात् अधिकं प्रतिफलं लभितुं शक्नोमि, तर्हि अहं किं कर्तुम् अर्हति? न च तत्प्रसङ्गः, किमर्थं धनं आगच्छति, किमर्थं ऋणं गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृहीत्वा गृ उत्तरम् अस्ति "सम्भवति" - भवता निवेशानां परतापेन भवता प्राप्तेषु निश्चितेषु तथा जोखिमं प्रति भवता सहिष्णुतायां निर्भरम् अस्ति। केवलं भवता एव एव प्रश्नस्य उत्तरं दातुं शक्यते। यदि भवन् तः निवेशकानां ऋणं कमं प्राप् नुयुः, तदा भवन् तः न कृतं इति पश् यन् ति! अस्मिन् विषये मम ज्ञानं न अस्ति, किन्तु अमेरिकायाः करसंहितायाः अनुसारं भवद्भिः गृहेभ्यः करं कटयितुं शक्यते। भवतां विधिः कदाचित् एतादृशम् भवेत्, अतः गृहकर्जस्य वास्तविकं व्याजदरं वर्धयति।" |
555101 | भवद्भिः क्रेडिटकार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्ड्-कार्-कार्ड्-कार्ड्-कार्-कार्ड्-कार्-कार्ड्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार्-कार् इदम् भवतां ऋणसम्बन्धस्य वृद्धिं कर्तुम् सहायं करिष्यति। भवता प्रतिमासे धनं प्राप्तुं नियमितं कार्यं भवतीत्य् आशयः, किन्तु यदि एवम् अपर्याप्तं भवति, तर्हि क्रेडिटकार्ड् गृहीत्वा। |
555124 | "अभ्युपगम्य व्याजस्य सामान्यतया अर्थः "अभ्युपगम्य व्याजः, किन्तु प्राप्तः न भवति" (http://www.businessdictionary.com/definition/accrued-interest.html) । इदम् मूलतः अनुमोदितस्य रकमेण सह योजनीयम् व्याजम् अस्ति । यतः भवती मित्रं किञ्चित् मासान् अप्राप्य, सा मूलकर्जस्य ३% व्याजं प्राप्तवती, प्रति मासम् यत् सा न ददाति। ऋणस्य वृद्धिः अपि व्याजस्य कृते भवति, अतः प्रति मासे सः ऋणस्य ऋणं न ददाति, अतः तस्य ऋणस्य ब्याजः वृद्धिं करोति। उदाहरणार्थम्, यदि ऋणस्य राशिः $१००० आसीत्, तथा च सा प्रथममे महिने ऋणं न भुक्तवती, तदा ३% व्याजस्य वृद्धिः ऋणस्य राशिं १०३० डॉलरं वर्धयति । यदि द्वितीयं मासं न प्राप्नोति, तदा ऋणस्य राशिः १०६०.९० डलरं भवति, इत्यादि। अतः तस्य ऋणस्य पूर्णं परिशोधनं कर्तुम् अधिकमासान् एव अपेक्षते। "अपरिमित" इत्यत्र सः न कृतः विलम्बितः भुगतानः भवति (http://www.investopedia.com/terms/a/arrears.asp) । अतः "अन्तरं देयानि देयानि च वर्तमानमाहस्य देयानि च न भवन्तीति" वाक्यस्य अर्थः अस्ति यत् सः वर्तमानमाहस्य देयानि कर्तुं पूर्वमेव पूर्ववत् मासानां देयानि प्रथमतः देयानि कर्त्तव्याः। |
555276 | अहं भवतां मानव संसाधन-विभागं वा लाभ-विभागं निश्चितं कर्तुम् पृच्छामि, किन्तु मम स्थितिः न ज्ञायते, अतः मम वाच्यम् एतादृशः अस् ति - आरएसयू-प्रतिफलस्य प्राप्तिः किं उचितम्? कम्पनि ए-इयं कम्पनि बी-द्वारा क्रयिता। भवता ए-पत्रे अनवसितं प्रतिबन्धित-वस्तु-भागं आसीत्, इदानीं न विद्यते। B इत्यत्र भवता A इत्यस्मिन् आर.एस.यू. इत्यस्य मूल्यस्य समतुल्यः प्रतिफलः प्राप्तुं अधिकारः अस्ति इति कथ्यते । "बी" इत्यस्य निजीकरणं न भवति, अतः सः निक्षेपेण एव भविष्यति, परन्तु शेषं कागदपत्रं पठत यावदपि निश्चित्य जनसेवायां सह वार्तालापं कुर्यात्। उदाहरणार्थम्, यदि भवता अग्रे वर्षे १०० आरएसयूः विद्यमानानि भवन्तीति, तथा च ए-कम्पनीयाः स्टकस्य मूल्यम् ५० डालरम् आसीत् यदा सः कम्पनिः क्रयितः, तदा तानि आरएसयू-यानि ५००० डालरं भवितव्याः। B-अयं भवतः आर.एस.यू.स् य कृते विचारणीयस्य अधिकारस्य ददाति, आशाः $५०००-अपरस्य। एतस्य अधिकारस्य प्राप्तिः न भवति, यानि अर्थे भवन्तः अधिकारस्य प्राप्तिः पर्यन्तं कार्यरतः भवितव्याः, येन भवन्तः एतस्य अधिकारस्य दावां कर्तुं शक्नुवन्ति। यदि भवन् अप्रामाणिकः (अर्थात् यदि भवद्भिः कस्यचित् कार्यस्य निर्वहनं कृतम्, तर्हि भवद्भिः एव न विनियुक्तः कर्जाः प्रतिपूर्त्तः। यदि कर्मचारी कम्पनीं त्यजति तर्हि अपि एवम् एव भविष्यति इति अहं मन्ये। यदि भवन्तः स्वेच्छया कम्पनीं त्यजन्ति तर्हि भवतां सम्पत्तौ, आर.एस.यू.स्, विकल्पस् इत्यादिषु न विद्यमानानि स्टकस् । न चान्येषां प्रतिषेधः। |
555351 | भद्रं ! लेखस्य अनुसारं, सः ऋणस्य कृते आवश्यकः न अपि तर्हि ग्राहकः एतस्य कृते अनुमोदितः आसीत्। आरोपः अस्ति यत् डब्लु.एफ. इत्यनेन ८००,००० ऋणानां रॅकटेटः कृतः यत् ऋणस्य संरचनायाः भागं रूपेण अस्मिन् बंक इन्शुरन्स-प्रयोजनस्य व्ययस्य समावेशः कृतः। अहं प्रसन्नोऽस्मि यत् भवन्तः तस्मिन् न आलिप्तः। |
555414 | भवता निधिः न प्रसिद्धाः किन्तु अस्य स्पष्टरूपेण स्पष्टं यत् तेषां स्वामित्वे कानिचित् स्टकानि लाभांशं ददाति। अतः निवेशकानां कृते तेषां हस्तांतरणं कृतम्। यदि निधिः स्टकस्य अंशं विक्रियते तर्हि तस्य पूँजी लाभः भवति । तेषु निवेशकानां कृते शेयरस् विक्रीणम् कृतम् । ते अपि स्टकस्य शेयरं विक्रीय लाभं प्राप्तुं, अथवा तेभ्यः न अपेक्षितानि पदेभ्यः बहिः आगन्तुं शक्नुवन्ति स्म । अतः कोषस्य लाभांशः, पूंजीलाभः च भवितुम् अर्हति, किन्तु वर्षस्य मूल्यवृद्धिः न भवति। निवेशः कर्तुं पूर्वं केचित् निवेशकाः फण्डस्य करप्रभावकारिणीत्वं विवक्षन्ति। |
555438 | अद्यतनं डलरं, विद्यालयस्य अवलंबित्वा, निवासं भोजनादिसहितं व्ययम् वर्षस्य $२०,०००- $६०,००० पर्यन्तम् भाति। १५ वर्षेभ्यः पश्चाद् महाविद्यालये ये संख्याः द्विगुणं भवितुं शक्नुवन्ति। एवं वार्षिकं बचतं अपेक्षते, तदनुरूपेण समायोज्य। यदि वयं निम्नार्धं विलोकयाम, तदा वयं अद्यापि $४०,०००/वर्षं अथवा $१६०,०००/वर्षं यावत् अवगच्छमः, यदि संभवति तर्हि $१०,०००/वर्षं यावत् बचतं कर्तुम् आरभत इति बुद्धिमान् भवतु। यदि पञ्चवर्षानन्तरं महाविद्यालयस्य व्ययस्य घटः वा वृद्धिः धीरः भवति तर्हि संख्या घटयितुम् एव सहजम्। |
555476 | तेभ्यः निवेशकान् प्रतिवर्षं पूँजीं प्रति लभते यत् निधिः लघुः भवेत्, यतः अत्र धनजननस्य सुसङ्ख्येयः अवसरः अस्ति। अन्यत्र, यदि ते निवेशितमात्रायाः अवहेलनायाम् प्रतिवर्षम् एक-अब्ज-डलरं कमायन्ति, तर्हि किं किं न किञ्चिद् गुणाः वृद्धिं कुर्वन्ति, येन भवद्भिः एवम् अधिकं निवेशं न करणीयम्? |
555506 | अहं सूचीं न दातुं शक्नोमि, किन्तु यदा अहं स्टकस् एंड् शार्क्स् (Stock and Shares) -ं प्राप्तवान्, तदा अहं एकं उत्तमं, सस्ताम्, लचीलं विकल्पं शोधयितुं प्रचुरं यत्नं कृतवान्, अतः अहं फूलशेअरडिल् (FoolShareDealing) -म् अकरोत् । अहं तेषां कृते उत्तमः आभूषितः, तेषां अनलाइन-व्यापारप्रणाली अपि उत्तमः। मम आशा अस्ति यत् इदानीमपि सः प्रकरणं वर्तते। |
555559 | तथा च, इदम्+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअ ऋणः धनं निर्माति। बैंकः ग्राहकाः बचतं ऋणं ददाति, येन व्याजं प्राप्तुं शक्यते, न तु निक्षेपं निक्षेपं कर्तुं शक्यते। ऋणप्रक्रियाया अर्थव्यवस्थया धनं प्रददाति अन्यथा न स्यात् अतः धनं निर्मातव्यम् । न च, यदि तेषु अधिकं धनं अस्ति, तदा तेषु अन्यान् बैंकान् प्रति ऋणं ददाति, येन व्याजं प्राप्तुं शक्नुवन्ति, यतः एवम् अधिकं लाभः भवति न तु अधिकं धनं धारयितुम्। रात्रौ निक्षेपस्य दरं वयं कर्जाः ददाति। उच्चः निजी ऋणः भवति यदा बहु जनाः निवेशं कुर्वन्ति, वस्तुनि क्रयन्ति, अतः अर्थतन्त्रस्य उत्प्रेरणा च भवति। अस्मिन् समये अधिकं करं देयम् अस्ति अतः सरकारस्य ऋणम् न्यूनम् अस्ति यतः सः अधिकाः कर-धनं लभते। अपि च अर्थतन्त्रस्य उत्थानाय एव वृद्धिः भवति, अतः अर्थतन्त्रस्य मध्ये निक्षेपप्रदानार्थं सरकारः महतीं निक्षेपबन्धिं विक्रीणाति (अस्य ऋणं घटयति) । निक्षेपप्रदानार्थं निक्षेपप्रदानार्थं निक्षेपप्रदानार्थं निक्षेपप्रदानार्थं निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च निक्षेपप्रदानार्थं च । न्यूनं व्याजदरं = अधिकं ऋणग्रहणम्, उच्चतरं निजी ऋणम् च । सरकारं वृद्धिं अनियन्त्र्य गन्तुं न शक्नोति यतः ते उच्चं मुद्रास्फीतिं न इच्छन्ति अतः ते वृद्धिं धीमयति इति विरुद्धं कुर्वन्ति, अर्थात् निक्षेपबन्डिं क्रयन्ति तथा अर्थतन्त्रात् धनं बहिः लभन्ते, येन उच्चं व्याजदरं भवति तथा ऋणग्रहणम् न्यूनं भवति = सरकारस्य ऋणः अधिकः, निजीयस्य ऋणः न्यूनः भवति । |
555639 | अयं चित्रः अस्मिन् सप्ताहे बैरन्स्-पत्रिकायाः विज्ञापिकाः अस्ति । दलालः स्वं श्रेष्ठं प्रकाशं ददातु इच्छति, किं न? एतेन भवद्भिः दर्शिता यत् तेषां ५३.५% वर्तमानाः लेखाः न लाभप्रदानि सन्ति। तेषाम् अपि सूचीषु सर्वोत्कृष्टं पदं प्राप्नोति। अपि च ध्यायेत यत् तेषां ग्राहकानां आधारः अकल्पनीयः न भवति। विजयी जनाः अत्र एव तिष्ठन्ति, अतः यदि अपि ५०ः५० भवेत् तर्हि ५०% हारेण बहुधा अनेके जनाः सम्मिलिताः, धनं हारेण च विहाय गच्छन्ति। |
555794 | "द्वौ विषयाः विचारणीयाः सन्ति: यदा परामर्शाः आगच्छन्ति, तदा "पेनी बुद्धिमान् तथा पाउंड मूर्ख" इति न भवन्तु। सक्रियप्रबन्धः निष्क्रियसूचिकायाः तुल्यः अस्ति वा न इति चर्चा अद्यापि प्रचलति, मम निश्चयः अस्ति यत् अन्यः अपि पक्षः अपि उत्तमः। अहं तं यथा दृष्टा, यथा भवन्तः परामर्शाय ददाति। यदि तव परामर्शदाता निवेशविषये भवतः शिक्षयिष्यति, एवं तव हितं सेवयिष्यति, तर्हि तस्य परामर्शस्य उपभोगः कदाचित् भवतः मूर्खतापूर्णानि त्रुटियां कर्तुं निवारयिष्यति। किञ्चिदपि त्रुटयः (यथा भयस्य/अनुमानस्य आधारात् बाजारस्य प्रवेशः/बाहिरगमनम्) शुल्कस्य बचतं निरस्तं कर्तुं शक्नुवन्ति । तथापि, यदि भवता एव सम्पत्तयः सन्ति, भवता च सुबोधः निर्णयः कर्तुं शक्नोति, तर्हि अनावश्यकं परामर्शं कर्तुम् किं किं किं कर्तुम्? मम मतम् अस्ति यत् इदानीं भवद्भिः जटिल योजनायाः आवश्यकता नास्ति। वित्तसहायतायां व्ययस्य धनस्य उत्तमं उपयोगं न भवति। भवता मुख्यप्रश्ने उत्तरं ददातु, अहं भवतां शिक्षायाः समापनं तथा भवतां वृत्तिः निश्चितं न भवति यावत् भवतां धनस्य दीर्घकालिन निर्णयं विलंबितुम् इच्मि। भवतां जीवनस्य अयं कालः अस्थिरः भवति, भवतां महाविद्यालयस्य मध्यभागं गत्वा भवतां प्राध्यापनं परिवर्तयितुम् अर्हति अथवा अन्यत्र यात्रां कर्तुम् इच्छा भवति। भवद्भिः स्वेच्छया दीर्घकालिननिवेशनिर्णयं स्थगितं कर्तुं शक्यते, यदा भवद्भिः अधिकं स्थिरता न प्राप्नोति। अतः निवृत्तिभरणार्थं धनेन सम्बद्धं कार्यम् अहं न करिष्यामि। यथा अन्ये अवदन्ति, भवता प्रतिवर्षं कियत् योगदानं कर्तुं शक्यते, तस्मिन् सीमा अस्ति। यदि भवान् आरम्भं कर्तुम् इच्छति, तदा रुथः एव भवतां सर्वोत्तमम् विकल्पः, किन्तु यदि भवान् तस्मिन् प्रविष्टः, तर्हि भवान् तस्मिन् बहिः न आगच्छति। अयं कुतः अभ्यस्तः? व्यक्तिगत वित्तं यथा गणितस्य विकासस्य विषये वर्तते, तथैव व्यवहारस्य विकासस्य विषये अपि वर्तते... न्यून-परिवर्तनीय-सूचिका-निधिः उचितः कदाचित् भवेत्, किन्तु भवन्तः न इच्छन्ति यत् भवन्तः गृहं क्रयितुं वा व्यवसायम् आरब्धाः, एवं भवतां निवेशः 10% हानिः प्राप्तवान् भवेत्... अहं कमतः अर्धं स्नातकोत्तरं यावत् सुरक्षितं, द्रव्येण च लेखां स्थापयामि। भवद्भिः ये धनानि बद्धानि, तेभ्यः भवद्भिः यत्किमपि ऋणः भवति, सः निवेशस्य लाभः (यदि अस्ति) न प्राप्नोति । शुभाशुभम् ! निवृत्तिभरणं स्पष्टं कर्तुम् सम्पादितम्" |
556353 | "यदि सः पित्तादृशः दृश्यते, पित्तादृशः चलति, पित्तादृशः च गच्छति, तदा सः पित्तादृशः भवति। " "अभ्यासस्य" प्रत्येकं पक्षः "अभ्यासः" इति कथयति। अयं एकः क्लासिकः पिरामिड योजना अस्ति, यस्मिन् विक्रयार्थं उत्पादः अस्ति, यस्मिन् भवन्तः न अपि विश्वसन्ति। अतीव दुःखं यत् मित्रं भवद्भिरुपाददत्ते" |
556545 | "यदि भवता $1000-नाम् अधिकं धनम् प्राप्तुं मार्गः सुलभः, तर्हि न केवलं धनार्जनस्य साधनानि चिन्तयन्तु - अपि च विचारयन्तु यत् किंचित् साधनानि सन्ति यैः भवता धनस्य बचतं कर्तुं शक्यते। अस्य प्रवृत्तस्य लाभः अस्ति यत् भवतां व्ययस्य न्यूनतायाः कृते भवतां करः न भवति। शुभं समाचारम् अस्ति यत्, $१०००-नाम्ना बजटस्य कृते किञ्चित् धनं बचयितुं अनेकेषु मार्गाः सन्ति, किन्न् तु तेन बजटस्य कृते किञ्चित् धनं कमायितुं। अप्रियं समाचारं यत् तेषां बहुषु कृते अतिरिक्तं साधनं अपेक्षते - श्रमम् । भवन् अर्थशास्त्रस्य अभ्यासः कृतः? पूँजी + श्रम = उत्पादनम्। अहं न जानामि यत् भवन्तः किं कृते धनं व्यययन्ति, किन्त्वपि विचारः अस्ति यत् भवन्तः कलेजात् बहिः आगत्य स्वगृहं (अपार्टमेन्ट/हाउस) गृहीत्वा भवतां आवश्यकतां पूर्णं कर्तुं न शक्नुवन्ति। न च भवन्तः भ्रमितुं शक्नुवन्ति यत् किमर्थं भवन्तः धनं बचतं कुर्वन्ति, यानि भवन्तः किमपि व्यययितुं इच्छन्ति, किं च अधिकं उपभोगं कुर्वन्ति। उपभोगः स्वत एव उत्तमः अस्ति (अतः एव भवता धनम् उपयुज्यते) किन्तु भवता आर्थिकदृष्ट्या सुखा न भवति। अपि च, धनस्य कृते किं कर्त्तव्यम् इति विचार्य, "अहं एतस्य सायक्ले $२००० खर्चुं शक्नोमि, अतः इदम् अन्ततः मम ग्यासस्य धनं रक्षितुं शक्नोमि" इति न चिन्तयतु, यदि न भवता अपि ज्ञातम् यत् "अहं किंचित् न्यूनं सायक्ले $२०० खर्चुं शक्नोमि, तथापि ग्यासस्य धनं रक्षितुं शक्नोमि, अथवा यार्ड विक्रयस्य सायक्ले $२० खर्चुं शक्नोमि" इति विचारयितुम् अपि शक्नोमि। ननु किञ्चिदन्यत् किमपि न किंचिदन्यत् किञ्च विक्रयणात् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिदन्यत् किञ्चिद अपि च, यानि वस्तूनि भवन्तः क्रयन्ति, तानि भवन्तः यथार्थतः उपयोगं करिष्यन्ति इति निश्चितं कुरुत।" |
556688 | अहं न इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् इदम् अहं तन्निमित्तं संरक्षणीय-आक्रमक-शब्दस्य प्रयोगं स्पष्टं कर्तुम् इदम् अवगच्मि। यथार्थतः भवता दृष्टान्तेषु अपि भिन्नता अस्ति। यदि भवन् तः ऋणभारित-कम्पनीयाः परिप्रेक्ष्यम् अवलोकयन्ति, तदा हां, अधिकमूल्यस्य पक्षे भ्रमः आक्रमकः इति परिभाषया परिभाषया शक्यते। यदि भवन् तः कस् यचित् व्यवसायं प्राप्तुम् इच्छन्ति, तर्हि अहं वदामि यत् अधिकमूल्यस्य पक्षे भ्रमः करणीयः वर्तते। यदि ऋणस्य व्यापारः, $0.20 प्रति डौलरम्, तदा अहं स्वीकर्तुं शक्नोमि यत् ऋणस्य बाजारमूल्यं पुस्तकमूल्यस्य अधिकं प्रतिनिधित्वं करोति। अहं अनुमानयामि यत् अहं एतादृशम् अतिशयेन उदाहरणं न चिन्तयामि। सामान्यतया मम दृष्टान्तः अस्ति यत् (क) ऋणस्य व्यापारः कदाचित् $0.95 प्रति डलरम् अस्ति, (ख) इक्विटी निवेशं कर्तुम् इच्छति कश्चन व्यक्तः दृष्टान्तः अस्ति, अतः अहं वदामि यत् अधिकं मूल्यम्, यानि पुस्तकमूल्यानि, उपयोगं कर्तुम् अधिकं संरक्षणीयम् अस्ति। अतः अहं विश्वासं करोमि यत् ऋणस्य बाजारमूल्यं उपयोगं केषुचित् प्रकरणेषु अर्थपूर्णं भवति, किन्तु मम तर्कः अस्ति यत् पुस्तकमूल्यं अन्य प्रकरणेषु अधिकं अर्थपूर्णं भवति। |
556913 | अत्र ध्यानं कुरुत यत् अयं एकः क्लिशे वक्तव्यः अस्ति, यं लेखानां मध्ये न विवादात्मकं पूरकत्वेन प्रयुक्तं भवति, न किञ्चित् सार्वभौमसत्यम् । यदा भवन् तः बालकाः आसन् , तदा की भवतां माता भवद् भवान् भवान् चम्पाः खादतु इति कथयत् , यतः इथियोपियायाः बालकाः भुङ्क्ते म्रियन्ते? अयं वैयक्तिकवित्तीयलेखः तत् समकक्षः अस्ति । सामान्यतया कथितं यत्, "अयं कथनम् सत्यम् अस्ति। यदि भवन् तः हस् ते मुखे एव जीविताः, तर्हि भवन् तः शेयरबर्क् च न चिन्तयितव् याः। यदि भवन्तः मध्यमवर्गस्य विशिष्टः निवेशकः भवन्तः कदापि अतिव्यापाराय निवेशं न कुर्युः। अतएव, अदृशस्य गहनस्य अर्थस्य अन्वेषणं न करणीयम्। यदि निवेशसफलतायाः रहस्यं एतस्मिन् वक्त्रे छिद्यते तर्हि मम एकं सेतु भवद्भिरपि विक्रयितुं अस्ति यस्मिन् ब्रुकलिनस्य उत्कृष्टं दृश्यावलोकनं दृश्यते। |
557369 | http://www.ftc.gov/bcp/edu/pubs/consumer/homes/rea08.shtm > ऋणदाता न शक्नोति: > >भवान् गृहकर्जस्य कृते आवेदनं कर्तुं निरुत्साहयतु अथवा भवतां आवेदनं वंशा, वर्ण, धर्म, राष्ट्रीय उत्पत्ति, लिङ्ग, वैवाहिक स्थिति, आयुः, अथवा भवतां सार्वजनिक-सहायता प्राप्तेः कारणात् निरुत्साहयतु। यदि ऋणी विवाहितः अस्ति तर्हि बीमाप्लिका बहुधा वर्षैः पूर्वमेव स्थापितः अस्ति। |
557758 | उत्तमं परामर्शं प्राप्ताः वित्तसहायकाः सुविचारं कुर्वन्ति। तेषां परामर्शाः च चकारः च आश्चर्यजनकतया, कदाचित् च चिन्ताजनकतया विविध्यमानः भवति। सम्पत्तौ भाडेन लब्ध्वा धनं प्राप्तुं यत्किमपि अवघडं भवति, तथा च १०% एव धनं सर्वस्य व्ययस्य पश्चात् अति महत्वाकांक्षी भवति । विदेशं गत्वा किमपि किञ्चित् किञ्चित् विक्रयणं कर्तुम् अतीव कठिनम् भवति। सान्तान्डरः वर्तमानखात्रे ३% ददाति स्म। किं भवता कदापि विदेशं गत्वा स्थैर्यम्, सस्ताः, अथवा कार्यक्षेत्रं न्यूनं कर्तुम् विचारः कृतः? अंशकालिकं कार्यम् अथवा न्यून-तदन्त-पीडितं कार्यम् अपि दीर्घकालिनं समाधानं प्राप्नुयात्, निवृत्ति-कालस्य आरम्भस्य अनुभूतिः ददाति। केवलम् किञ्चित् विचारः... यत् भवन्तः चिन्तयितुं शक्नुवन्ति... यत् भवन्तः जोखिमं गृहीत्वा... यथार्थवादी भवन्तु, शुभं भवन्तु च। जोन्जो |
557852 | मम विचारः अयम् अस्ति यत् एकाधिकारः एव भवति यतः राजनीतिः (सियासितिः, व्यापारपरिषदः, अथवा निरीक्षणसमितिः) एतयोः अनुमतिं ददाति। राजनेतॄणां अपयशः एव, न तु व्यवसाये (ततः परं तेषां लाभस्य अनुवर्तनम्) । यदा व्यापारः राजकारणस्य अन्तर्भागे प्रवेशं कृतवान्, तदा एव एकाधिकारस्य निर्माणं अभवत् । प्रतिस्पर्धात्मकं बाजारं स्वयमेव समर्थं भवति यदि तु एकाधिकारस्य निर्माणस्य हेतुः परिस्थितिः न निर्मिता। यदा भवता किं किं विक्रियते इति विधिवत्करणं क्रियते तदा भवता साम्यवादस्य गलितायां मार्गः आगच्छति । इयं स्वतन्त्रं बाजारं च, कम्पनिः स्वेच्छया किंचितं विक्रयितुं शक्नुवन्ति। यदि अन्यः कम्पनियः एतस्मिन् मूल्यम् उपयुज्य बाजारे प्रतिस्पन्दं कर्तुं न शक्नोति तर्हि ते अन्यः कम्पनियः इव कार्यक्षमः न भवन्ति, तथा च दीर्घकालम् इदम् अर्थतन्त्रम् हानिम् करिष्यति यदि तेषु अन्यः कम्पनियः अपि अधिकं व्ययम् उपयुज्य कार्यम् कुर्वन्ति, येषु च उत्तमं कार्यं कर्तुं शक्नुवन्ति। अहं न कथयामि यत् स्टार्टअप्-संस्थायाः एकमेव मार्गः अधिग्रहणम् अस्ति, किन्तु अहं विचरति- वस्तुतः प्रविधि-मार्केट्-क्षेत्रे महान्-व्यवसायिनः वर्चस्वं धारयन्ति, येषु राजकारण-क्षेत्रे आधिपत्यं धारयितुं (यथा गुगल-आप्पल्-आधारं सह-कार्य-प्रक्रियायां सह-कार्यम्) कुर्वन्ति । अयं सर्वेषां कृते, विशेषरूपेण स्टार्ट अप्सु कृते, अतीव दुष्करः अस्ति, अतः अस्य पुनःनिर्माणं करणीयम्, येन स्टार्ट अप्सु अपि, महत् कंपन्या अपि, प्रविधिक्षेत्रे परस्परं प्रतिष् ठितुं शक् नुयुः । मम विचारतः अस्मिन् विषये समानं तर्कं भवति, किन्तु समानतायाः विरुद्धं समतायाः भेदः अस्ति (अपि मम विचारः कदाचित् गलतः भवेत्) । |
557877 | "अयं उत्तरं सर्वप्रथमं भवता कस्यचित् कम्पन्याः शेयरस् य धारणं कृतम् , इत्यस्मिन् आधारितः अस्ति । अतः अस्मिन् विषये विचारणीयम् - अतः किं भवता अभिप्रायः यत् भवता कम्पनीयाः दिशायां भवता स्वस्य शेयरस्य उपयोगः करणीयः? यदि तर्हि, विक्रयस्य कारणं भवतां समीपे विद्यमानस्य सट्टाट्टाचार्यस्य विपरीतम् अस्ति, यः केवलम् शेयरमूल्यस्य अस्थिरतायाः प्रति चिन्तयति। भवद्भिः शेयरस् य सम्भावित-मते अधिकारेषु सहभागिताः अस्ति वा न अस्ति, विक्रयस्य कारणम् अस् य आधारः भवति यत् भवद्भिः कंपनीषु निवेशस्य मूलभूतम् कारणं परिवर्तितम् अस्ति वा न। व्यापारस्य व्यवस्थापनं, व्यापारस्य आकारस्य व्यवहारं च। किंमतक्रियायाः आधारात् आंशिकं पदं क्रय-विक्रयणं भवति, किन्तु दीर्घकालिनं पदं धारयितुं "दीर्घकालिनं निवेशकं" सामान्यतया अतिशयेन प्रयत्नेन न करोति। मूल्यस्य लक्ष्यः, भवद्भिः कम्पनीयाः भविष्यस्य मूलभूतविश्लेषणस्य आधारः भवितव्याः भावी बाज़ारसीमायाः आधारात् प्राप्तः मूल्यस्य लक्ष्यः मनसि गृहीत्वा दीर्घकालं निवेशं प्रारभ्यम् । शेषाः, अनेकाः कार्याणि भवन्तः कर्तुं शक्नुवन्ति, शेयरस्य निवेशः लाभकारी भवेत् इति" |
557885 | अहवालस्य प्रयोजनार्थं, अहं स्वर्णस्य क्रय-विक्रयस्य व्यवहारं स्टकस्य क्रय-विक्रयस्य इव करोमि। यदि भवता न सूचितम्, तर्हि न दण्डः भवति, किन्तु न प्रतिवेदनं कर्त्तुं दण्डः भवति। दीर्घकालिनं लाभं पूँजीगतलाभस्य दरं प्रति भवति। अल्पकालस्य लाभः सामान्य आयकरैः भवति। यदि द्वौ समये द्वौ सिक्काणि क्रयन्ते, तर्हि भवतः विकल्पः भवति यत् कस्य सिक्कायाः विवरणं करणीयम् (यद्यपि द्वितीयस्य सिक्कायाः विक्रयकाले अन्यस्य सिक्कायाः विवरणं करणीयम्) । |
557961 | "प्रथमतः यदि एकस्य स्टकस्य मूल्यम् अस्मिन् क्षणे ५० डलरम् अस्ति, तदा विक्रय-मुल्यम् ४९/५० भवेत् । यदि विक्रय-प्रदान-संयमः 49/51 इति स्यात् तर्हि अस्मिन् क्षणे स्टॉकस्य मूल्यम् 51 डॉलरः भवति । भवता अन्तिमव्यापारस्य विषये विचारः कृतः, न किमर्थम् । अन्तिमः व्यापारिकः मूल्यः इतिहासः अस्ति, भविष्याणि लेनदेनानि च न क्रियते। साध्यायाः कृते, एकं साध्यायं आदेशपत्रं निर्दिश्यते। यदि $४९-दशलये $१००-दशलये $४८-दशलये $२००-दशलये $४७-दशलये $५००-दशलये $४९-दशलये $४९-दशलये $५००-दशलये $४९-दशलये $५००-दशलये $५००-दशलये $५००-दशलये $५००-दशलये यदि भवन् तः १०० शेयरं विक्रयितुं बाजार आदेशं ददाति, तदा $४९ मूल्यतः सर्वेषां शेयरानां पूर्णाङ्कः भवेत् । यदि भवता २०० शेयरं विक्रीयितुं मार्क्ट आर्डरं दत्तम् तर्हि अधः भागः ४९ डॉलरं च अधः भागः ४८ डॉलरं च प्राप्नोति। इदम् अवधारयितुम् अर्हति यत् भवता पूर्वम् कोऽपि आदेशं न ददाति। यदि कश्चित् भवतः १०० अंशं प्राप्य भवतः अग्रिमं गच्छति, तदा भवतां आदेशः भवतां अपेक्षया न्यूनं भवितुं शक्नोति । यदि भवता अन्तर्जालसम्पर्कः धीमः अस्ति अथवा विनिमयस्य डाटाः अतिशीघ्रं आगच्छन्ति, तदा एतादृशानि घटनाः भवितुं शक्नुवन्ति। अपि च, विनिमयस्य अतिरिक्तं अनेके ईसीएन-संस्थानि सन्ति, येषु भिन्न-भिन्नः आदेश-पुस्तिकाः सन्ति । अत्र अपि व्यापारः भवति यत् किञ्चित् कारणात् विलम्बं प्राप्नोति तथा "समयस्य विक्रयस्य" विंडोः अन्ते आगच्छति । किन्तु किञ्चित् कमं विक्रीणितुम् इच्छति इति प्रश्नस्य उत्तरम् दातुं... केवलं कारणं मया ज्ञातम् यत् किंमतम् नीचम् कर्तुम् इच्छति" |
558057 | सः सः। भवन्तः गृहस्य पट्टेभ्यः 500,000 रूप्यकाणि गृहीतुं शक्नुवन्ति। भवन्तः ३.५ प्रतिशतं ददाति। भवद्भिः गृहे न स्वामित्वं प्राप्नोति, अतः भवद्भिः करलाभः प्राप्नोति। 3.5 प्रतिशतं कमं भवता पुनः देयम् । चतुर्थांशं तु, किन्तु निवेशार्थं 500,000-मात्राणि गृहीत्वा इदानीं सीडी निम्नः १ प्रतिशतः, स्टॉकः जोखिमपूर्णः अस्ति । भवन् तः प्रतिवर्षम् ८-१२ वर्षं यावत् आर.इ.टी.आइ.स्. कर्तुं शक्नुवन्ति। अतः 8 - कर 1.5 इत्यनेन 6.5 - 3.5 इत्यनेन बैंकस्य ऋणः भवति । भवद्भिः अर्धसहस्रं प्रति त्रिसप्ततिशतम् अधिकं करं घटादयः, किन्तु ते केवलम् अष्टप्रतिशतम् एव। अथवा 500,000-मात्राणि गृहं गृहीत्वा पुनः 7-10% लाभः भवति, अतः 2-3% लाभः भवति, किन्तु भवनस्य मूल्यं वर्षानुवर्षे वर्धते। |
558130 | (सूचकाङ्क-निष्क्रिय-निधिः) कथं व्यापारं करोति? तेषु म्युच्युअल फण्डस्य शेयरं किन्न्न्निव किन्निव क्रयन्ति, अथवा तेषां व्यापारस्य निश्चितः समयः अस्ति, यथा-सप्ताहिकम्/मासिकम्/चतुष्मासिकम्? यदि कस्यचित् व्यक्तेः व्यक्तिगतः स्टकस् अस्ति, तदा किं कस्मैचित् व्यक्तेः कृते म्युच्युअल फण्डस् य अग्रभागं सम्पादयितुं सैद्धांतिकरूपेण सम्भवति? यदि संस्थागत-निवेशकः १०० मिलियन-दशलक्ष-मूल्यस्य निधि-आदेशं करोति, तर्हि कति प्रकारेण दलाल-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि-निधि यदि सः लघु-मूल्य-निधिः अस्ति, तदा सः सः निधिः अग्रिम-प्रचालनं कर्तुम् अधिकं समर्थः भवति, किन्तु यदि सः सूचकाङ्कित-निधिः अस्ति, तदा सः अग्रिम-प्रचालनं कर्तुम् कियत् संभावनाः सन्ति? |
558233 | मम प्रति शेयरं ५ डलरं प्रति शेयरं १००,००० डलरं च् अङ्कितम् अस्ति। चतुर्षु वर्षाणि 25% प्रतिवर्षं प्रति वेष्टयन्ति। किं तर्हि प्रथमवर्षे 25,000-अंशानां कृते मम वेतनम् अपेक्षितम्? किं मम १२५,००० डलरं न भवति? मम एते धनानि न सन्ति। प्रथमवर्षे समाप्ते भवता साधारणतया शेयरस्य कृते कर्त्तव्यता भवति । यानि अर्थानि भवन्तः स्वधनानि उपयुज्यन्ते। भवद्भिः सामान्यतः किमपि न क्रयितुम् अर्हति, यावत् भवद्भिः सम्पूर्णः विकल्पेन न परिणतम् भवति, भवद्भिः चारिवर्षेण, यावत् भवद्भिः विक्रयणं क्रियते, यावत् भवद्भिः विष्टः (किं न क्रयणात् अपि भवद्भिः कंपनीयां इक्विटी अस्ति) इति मन्यते, यावत् विकल्पेन निष्प्रयोजनं भवति, यावत् भवद्भिः कंपनीयां सम्पत्तिकर्मणि न कर्तुं अर्हति। इत्थं भवता एतावत्कालपर्यन्तम् उद्यमेन विकासस्य संभावनाः, व्यवहार्यता च मूल्याङ्कनं कर्तुं बहुसंख्यम् अवसरः प्राप्नोति । विकल्पस्य समाप्तिः अनुबंधस्य दीर्घकालः भवति, यथा १७ वर्षे। भवता धनं न अस्ति वा न अस्ति, इति विचारणं न भवति। अतोऽधिकं वेतनं वार्तालापं कुरुत। अहं अनेकेषु कम्पनिषु कथयामि यत् तेषां व्यापारस्य उत्पादने च मम रुचिः अस्ति तथापि अहं तेषां इक्विटीं न इच्छति। यम्म्-म्व्-इति । अपि च, विकल्पानां करपरिणामाः भवितुं शक्नुवन्ति, अथवा न भवितुं शक्नुवन्ति। न हि कच्चित् व्यवहारः किन्तु भवता तन्निष्पक्षतया अवलोकयितुं शक्नुयात् । |
558542 | एतस्य कारणम् इदम् अस्ति यत् लाभांशः भवति । यदि लाभांशस्य राशिः कालस्य शेषः समयमूल्यस्य अधिकः भवति, तर्हि लाभांशं प्राप्तुं पूर्वमेव व्यायामः करणीयः भवति । धनस्य गहनतायाः कारणं यत् सः शीघ्रमेव धनं प्राप्तुं शक्नोति। सामान्यतः धनस्य गहनं निवेशं लघुप्रिमियमः भवति तथा विक्रय-प्रदान-प्रदानस्य विक्रय-प्रमाणं लघुप्रिमियमस्य लोपः करिष्यति । यदि भवता 5,000$ मूल्यस्य स्टॉकः अस्ति, किन्तु भवता स्वस्य निवेशः अस्ति, येन भवता 50,000$ उपार्जितं भवति (अपि न किञ्चिदपि चिन्तायाः कारणम्), तर्हि 50,000$ मूल्यस्य कृते भवता प्राप्तः ब्याजः कदाचित् अधिकः भवेत्, येन किञ्चित् अल्पं वा किञ्चित् समयं यावत् अवशिष्टं भवेत्... यदा किञ्चित् सप्ताहं यावत् अवकाशः न भवेत्। |
558618 | अहं भारतं प्रति किं करं ददाति? भारतस्य बहिः प्राप्तेषु आयसु भवद् भिः अनिवासी भारतीयाः स्थितिः भवति, अतः भवद् भिः करः न भवति। भवन् तः ७ वर्षाणि यावत् भारतम् निधिम् आगच् छन् ति, येन किमपि करप्रसङ्गः न भवेत् । कस्मैचित् अन्यः कश्चित् अमेरिकी करविषये उत्तरं ददाति। |
558742 | आवरणस्य गणनायाः पश्चाद् 30K सीमा, 5 वर्षस्य निष्कर्षणम्, 5 वर्षस्य निष्कर्षणानन्तरं प्रतिफलः। वर्षस्य ६% इण्टः, ३% न्यूनतमः वेतनम्। ५००० रूप्यकाणि ऋणं गृहीत्वा आगामी पञ्चवर्षे न्यूनतमं ऋणं भर्तृत्वा। पञ्चवर्षस्य अन्ते अद्यापि $११२३-नाम् ऋणम् अस्ति, एवं व्याजम् अपि ७७५-नाम् अदायि। ५०००० रूप्यकाणि ऋणं गृहीत्वा, ५ वर्षे न्यूनतमं ऋणं ददाति, तथापि ऋणस्य ऋणं गृहीत्वा। ५ वर्षाणां अन्ते अद्यापि $६७११ दारेषु $६७११ दारेषु च $७११ दारेषु व्याजम् ददाति। भवद्भिः सह सह बैंक् अपि स्नेहम् उत्पद्यते। शेषः घटस्य स्थाने वृद्धिः भवति। इदम् वृद्धिम् एव शुद्धलाभम् भवति । अवश्यं भवता एतस्य कृते श्रेयस्करः भवितुम् अर्हति, यतः भवता कदापि ३०,०००-अधिकतमस्य सीमायाः समीपे अपि न आगतः। अयम् अनेन प्रकारेण भवति यत् कश्चित् निवेशार्थं ऋणस्य उपयोगं करोति, ततः एव अवगच्छति यत् एतद् उपार्जनं करणीयम् इति। विस्तृत परिदृश्यः |
558832 | अहं वदामि यत् भवन्तः स्वयमेव करं दर्शयितुं शक्नुवन्ति, किन्तु भवन्तः कदाचित् एका एकाउंटेंटस्य परामर्शं इच्छन्ति यदि भवन्तः साइड व्यवसायस्य कृते किमपि उपकरणेषु वा उपकरणेषु आवश्यकता अस्ति यत् करं कटयितुं शक्यते। IIRC भवता करविषयक कारणात् वर्तमानस्य नियोक्ताः प्रति सूचितं न कर्तव्यम् (असि एव च्चक्षस्व यत् भवता अनुबंधे न लिखितम् अस्ति यत् भवता पार्श्वकार्यम् अथवा व्यवसायम् न कर्तुं शक्यते), परन्तु मम विचारानुसारं भवता HMRC प्रति सूचितं कर्तव्यम् । वर्षस्य अन्ते भवता करप्रत्याहारः करणीयः भवति, तथा एव भवता अतिरिक्तं आयकरं भुक्तव्यं भवति। एतेभ्यः भवतां उच्चतमः करः करणीयः भविष्यति, भवतां करस्य उच्चतरः स्तरः अपि भवितुं शक्नोति। अहं ४०% एव करस्य कृते पृथक् स्थापयामि, यदि भवता उच्चकरस्य अन्तः भवति तर्हि भवता सुरक्षितः भवितुम् अर्हति, अन्यथा करस्य भुगतानात् पश्चात् किञ्चित् धनं भवता विरचयिष्यते। |
558921 | अत्र उत्तरं उचितं वर्तते, किन्तु अहं अत्यन्तं सरलम् स्पष्टीकरणं प्रदत्तवान् अस्मि, येन भवतां अधिकविस्तृत उत्तरानां बोधः कर्तुं साहाय्यम् प्राप्स्यत। यदा बहुषु जनाः स्टकस् य स्वामित्वं प्राप्नुवन्ति तदा ते दलालस्य मार्गे एव कुर्वन्ति। यदि भवन् न कस्यचित् अवरोधस्य पारम् अपि न गच् छन्, तर्हि दलालः दलालकर्मकार् यायाः नाम् नि सेवेषु सम्पद्यते। एतत् स्टक-नाम्ना स्ट्रीट्-नाम्ना धारणं कथ्यते । यदा भवन्तः ब्रोकरेजमार्गे लघुविक्रयं कुर्वन्ति, तदा ब्रोकरेजः भवद्भिरुपेत्य कस्यचित् अन्यस्य स्वामित्वस्य निश्चितं संख्यां शेयरं कर्षति, तथा च तत् तत्काले निक्षेपेण विक्रीणाति। कस्मिन् क्षणे, भवता एतस्य ऋणस्य ऋणस्य समानाधिकरणेन पुनः परिशोधनं करणीयम् । आदर्शरूपेण, भवन्तः इच्छन्ति यत् स्टॉकः $०-पर्यन्तं घटतु। भवद्भिः स्टकस् य क्रयार्थं बाध्यः भवितुम् अर्हति यत् स्टकस् य वास्तविकः स्वामिः विक्रयितुम् इच्छति। यदि दलालस्य विक्रयार्थं अतिशयेन जनाः इच्छन्ति तर्हि भवता ऋणस्य पूर्णतः अंशतः (शेयररूपेण) पुनर्भुक्तव्यः। वर्तमानं बाजारमूल्यं प्रति शेयरं क्रयणं करोति। |
559157 | "बॉण्डस्य मूल्यम् "अति ऊर्ध्वं" भवति यतः तस्य मूल्यस्य तुलना तस्य उत्पादकत्वेन भवति । वर्तमानाः व्याजदरैः, ये अति न्यूनानि सन्ति, बॉण्डस् य प्रतिफलः न्यूनः भविष्यति। तथापि, बाण्डप्रसारणकर्तृभ्यः अद्यापि धनस्य आवश्यकता अस्ति, अतः अद्यापि उच्चं नाममात्रमूल्यं भविष्यति, निवेशकाः बाण्डं हानिः च न विक्रयन्ति, यदि तत्र उत्तमं निवेशं न भवति (= उत्तमं प्रतिफलं ददाति बाण्डानि) । यदा दरः वर्धते, तदा वर्तमान-दरस्य ऋणपत्रस्य मूल्यम् अत्यधिकं घटते। यदा विकल्पः प्रतीयते, तदा तेषु सम्पत्तिसम्पन्नः जनाः धनं अन्यत्र लाभप्रदम् स्थानं प्रति गन्तुम् आरब्धाः। अनेन प्रकारेण स्टक-वित्त्वम् अपि भवति - अन्यः निवेशः नास्ति (बॉण्डस्य प्रतिफलः न्यूनः, ब्याजः न्यूनः), अतः जनाः स्टक-वित्त्वम् अधिकं निवेशयन्ति । यदा किमपि वृद्धिः भवति, तदा निवेशकाः सम्पत्तिसम्बन्धस्य पुनर्व्यवस्थां कुर्वन्ति, तथा च निक्षेपं प्राप्तवन्तः भवन्ति। |
559168 | अतः "सत्यम्" इति रूपेण प्रतिफलस्य गणना न भवति। व्यवसायिनः प्रायः तेषां पोर्टफोलिओः विषये यत् जानन्ति, तस्मात् आधारात् अनेकानि भिन्नानि प्रतिफलानि गणनाय कुर्वन्ति। तथापि बहुकालिकायाः प्रतिफलस्य गणनाय द्वौ सामान्यरूपेषु साधनौ काल-भारित-प्रतिफलः च मुद्रा-भारित-प्रतिफलः च सन्ति । अहं विवरणं इन्वेस्टोपेडिया-पत्रिकायाः लेखस्य कृते त्यजयामि, किन्तु समग्रं चित्रं समय-भारित-फल-प्राप्तयः भवद्भिः अवगच्छन्ति यत् भवद्भिः निवेशित-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-वित्त-व धन-भारित-लाभः भवतः सम्यक् अवगन्तुं शक्नोति यत् भवता कस्मै प्रकारेण निवेशः कृतः आसीत् । भवता प्रश्नात् एव प्रतीयते यत् भवता कृते सम्बद्धेषु द्वयोः पद्धतिषु सहकार्यं भवितुम् अर्हति। यदि भवता रुचिः अस्ति, तर्हि वेब-पृष्ठे Google docs इत्यस्मिन् एतेषां उदाहरणानां बहुतांशं लभ्यते । |
559198 | मम विचारतः भवता टिप्पणी अधिकं उचितं च आसीत्, यथा लेखकः कथयति, तथा तथा तथा अपि अर्थः अस्ति यत् लघुनिवेषकाः यथा विक्रेताः, भवता कथितं यथा, एतस्य विचारणं न करणीयम्। मम विचारतः अयम् लेखः न अकारणीयः। |
559436 | न च, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः, "अपि" इति पदस्य प्रयोगः। अत्र केचन अविकसितं, अपरिपक्वम् च बाजाराः सन्ति यत्र मूल्यम् न समायोज्यते । विकल्पस्य बाजारे जनाः पूर्व-लाभ-दिनाङ्कस्य लाभस्य प्राप्तिः कर्तुं धन-कलनस्य गहनतायां अशुभं मूल्यम् प्राप्नुवन्ति । एतद् आश्रित-कौशल-प्रयोगेण लाभांश-प्राप्तेः कथ्यते । |
559654 | यदि भवता ननु नियोक्ताः अन्तिम वेतनम् अथवा निश्चित-लाभ-प्रकारस्य निवृत्ति-पेंशन-पद्धतिम् अस्ति, तर्हि भवता तस्य सदस्यत्वम् प्राप्नुयात् । DB योजनाः आकर्षकानि सन्ति यतः ये प्रायः कर्मचारीभ्यः कम जोखिमानि भवन्ति । यदि भवता नियोक्ता निश्चिते योगदानस्य योजनायां च योगदानं करोति, तर्हि भवता अपि तया सह सम्मिलित् भवितुं, तथा च कमतः तेषाम् अनुकूलं अधिकतमं योगदानं कर्तुं शक्नुयात् - अन्यथा भवता निशुल्कं धनं ददाति । भवद्भिः अपि कदाचित् स्वतन्त्रः परामर्शदाता विचारयितुम् अपेक्षते यत् भवद्भिः विद्यमानः निवृत्तिः (किं सः DC वा DB) किम् क्रियते, यदि भवद्भिः नियोक्तायाः निवृत्तिः न भवितुम् इच्छति तर्हि किम् क्रियते। |
559718 | सामान्यतया उच्च-संकटस्य शेयरस्य क्रयार्थं न्यून-संकटस्य क्रेडिटस्य उपयोगः (अथ अर्थतः न्यून-संकटस्य, यत् भवता तस्य ऋणस्य परिशोधनं कर्त्तव्यम् अस्ति) अशुभः विचारः वर्तते । आशावादी परिदृश्यः, शेयरस् य लाभः भवतां ऋणप्रसङ्गेषु अधिकः भवेत् । कम आशावादी परिदृश्यः भवता किमपि न प्राप्नोति। अन्यथा भवता अनर्थकानि अंशानि च कर्जाः भवितव्याः। यदि भवता केवलं समस्या अस्ति यत् सम्पत्तौ लाभः न भवति, तर्हि भवता तं विक्रयितुं शक्नोति, येन नकारात्मकं नगदप्रवाहं न भवेत् । भवद् भ् यः जीवनम् न प्रतिकूलं भवेत् । भवता उच्च-संकट-परिदृश्ये भवता स्व-परिवारस्य च कृते आपदायाः परिणतस्य जोखिमस्य कृते किञ्चित् उत्तम-जीवनस्य अवसरः विनिमय्यते। |
559768 | "अथ यं भवन्तः प्रयच्छन्ति तत् "अल्फा" इति कथ्यते, बाजारस्य मूल्यनिर्धारणस्य अभावात्। अल्फा-अर्थे, साम्प्रतं बाजारस्य प्रतिफलं तथा बीटा-अर्थे तुल्यमूल्यस्य त्रुटिः भवति । आधुनिकं पोर्टफोलियो सिद्धान्तं सूचयति यत्, सुखा अल्फा युक्तं पोर्टफोलियोः निश्चितं जोखिमं प्रति सहिष्णुतायाः कारणात् अधिकतमं लाभं प्राप्नोति । दक्षबाजारकल्पनायाम् अनुशंसायाम् अस्ति यत् अल्फाः सदैव शून्यः भवति । ई.एम.एच. इत्यत्र अपि इदम् सूचितम् यत् करं, मानवप्रयत्नेन च सूचनाप्रसारणे विलम्बः न भवति (यथा - (अतिशयम्) "बुद्धिमान् निवेशकः" (पृष्ठ २८०) इत्यस्मिन् पुस्तकस्य पृष्ठे बेन ग्राहमस्य पुस्तकस्य उत्तरं दत्ता अस्ति। तथापि, वारेन् बफेट् (Warren Buffet) एव अस्य ग्रन्थस्य सारं विवक्षितवान् (बर्कशायर हथेवे (Berkshire Hathaway) इत्यस्य पत्रं शेयरहोल्डर्स् (Shareholders) इत्यस्य कृते) । उपरि स्थितानां प्रतिभावानानां कृते अतीव दुर्दशायाः कारणम् अस्ति यत्, सः अधिकः परिचयः प्राप्नोति - सः कम्पनीयाः वास्तविकं लाभसम्भाव्यम् अवलोकयितुं, तथा च बाजारस्य मूल्यम् अवहेलनाय। अपडेट्: यदा भवता सम्भाव्यम् लाभः भवति, तदा एन.पी.वी. = समः (प्रत्येकम् आयः) = १+ पूंजीयाः व्ययः = समयः इति गणना कुरुत। अद्यतनः http://finance.fortune.cnn.com/2014/02/24/warren-buffett-berkshire-letter/ "यदा चार्ली मुङ्गर-अहं च् स्टक-आधारं क्रेतुं शक्नुमः"... |
559866 | सामान्यतया कोऽपि व्यक्तिः अथवा कार्यक्रमः भवद्भ् यः करभारम् नीचां कर्तुम् न शक्नोति, भवद्भिः करस्य समयः आगमनपूर्वमेव करविषयकानि निर्णयानि कृतानि भवन्ति। भवद्भिः कटुकं/ऋणम् अर्हति अथवा न अर्हति। भवद् भवान् भवत् करभारं प्रति नियोजनं कर्तुं शक्नोति, येन भवत् करभारं प्रति निवारयितुं शक्नोति। विशेषतया यदि भवता लघु-व्यवसायः अस्ति अथवा भवता धन-सम्पत्तिः अस्ति तर्हि भवता एका एकाउंटेंट-स्य उपयोगः विचारणीयः भविष्यति । अहं सर्वदा एच आर ब्लोक् इव वृहत्-आकारस्य कर-प्रशोधन-स्थानानि न कुर्वन् आसम्, ते सफ्टवेयर-सङ्केतः अधिकं मूल्यम् ददाति, अपि च समानं वा न्यून-गुणवत्तायाः सेवां ददाति । अहं लघु-व्यवसायं चलामि, स्व-करं च टर्बो-करात् करोमि, किन्तु मम व्यवसायः अति-विघ्नः न अस्ति। केवलं प्रोप, न कर्मचारी, १०९९-वित्तीय-करस्य साधारण-व्ययानि (अवदनीयानि न सन्ति) इत्यादिषु। |
560087 | "अमेरिकादेशे एव इति गृहीत्वा न, न च, एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एव भोजनव्ययानि अपि पूर्णतया न कटनीयानि, केवलं वास्तविकव्ययस्य ५०% पर्यन्तं, यदि च प्रत्यक्षं व्यापारसम्बन्धिनः सन्ति तर्हि एव। भवता वर्णितेन यथा भवता लेखापरीक्षा आगमिष्यति, भवता समस्या भविष्यति। न च नाम, न तु प्रयोजनं, न च क्रिया, क्लब्-स् य निर्णयः भवद् भिः सदस्यत्वस्य कटनं कर्तुम् अर्हति वा न। भवन् तः देश-क्लबः, गोल्फ़् च क्रीडा-क्लबः, विमान-क्लबः, होटल्-क्लबः, व्यापार-विमर्शार्थं अनुकूलं सामान्यतया मन्यमानायां परिस्थितये भोजनं प्रदत्तं क्लब् च कर्त्तव्येषु देयानि अंशदानानि कटयितुं न शक्नुवन्ति।" |
560208 | "अनेकधा अस्मिन् जीवने अस्मिन् कमपि दुष्कृत्यम् न भवेत् । निवेशस्य रूपेण सम्पूर्णजीवनं प्रति। जीवनकालस्य अवधिः, निवेशः च एतयोः समययोः एकः अस्ति। अहं गृहीतवन्तः कथनानि सत्यानि इति मन्ये। "आयुःपर्यन्तां सम्यक् सम्यक् च रोगाः सन्ति। विक्रय-एजन्ट् प्रथमवर्षे भवतः प्रिमियमस्य ९०% उपरि प्राप्नोति ।" परन्तु किमर्थं म्युच्युअल फण्ड्स्-मध्ये निवेशं (एकस्य विकल्पस्य रूपे) तुलनाय? वानगार्ड-पत्रिकायाः अनुसारं, औसत-निधिः निवेशकानां जीवनकालपर्यन्तम् ६०% लाभं लभते। एवं च, आयकरः (निवृत्त्यर्थं) भवद्भिः निवृत्तानां डलरानां 30% (अथवा अधिकं) उपभोगयति (401k इव कर-निवर्तक निवृत्तिवृत्ति-योजनाभ्यः) । http://www.fool.com/School/MutualFunds/Performance/Record.htm अतः भवन्तः विषं चित्वा भवतां भवितव्यदृष्टिः अनुरूपं विकल्पं कुर्युः। मम व्यक्तिगतरूपेण न प्रतीते यत् निवृत्तौ मम जीवनस्य व्ययम् कार्यरतौ मम जीवनस्य व्ययात् अत्यल्पं भविष्यति। मम विचारतः भविष्यतः आयकरः वर्तमानाः करस्य अपेक्षायाः अधिकः भविष्यति, अतः करस्य स्थगनं (यथा ४०१०००) मम दृष्टिः अर्थहीनम् । (१९८० तमे वर्षे ४०१०००-अर्थी आसीत् यदा औसत ४०१०००-अर्थी ५०% अधिकं संघीय आयकरं ददाति स्म तथा पेंशनम् अपि लभते स्म ।) अतः मम जीवनकालस्य ६०% लाभस्य स्थाने प्रथमवर्षे मम ९०% प्रीमियमस्य भुगतानं स्वीक्रियते। एवं निवृत्तौ मम जीवनस्य बीमायाः विरुद्धे करमुक्तं ऋणं गृहीत्वा (तत् पुनर्भुक्तेः कोऽपि उद्दिश्यः न भवति) मम मनसि ४०१०००-अधिकं आयम् उपलभयिष्यति ।" |
Subsets and Splits