Sloka
stringlengths 17
276
| Class
stringclasses 3
values |
---|---|
परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥
|
Vidur Niti Slokas
|
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्। तडागोदरसंस्थानां परिदाह इदाम्मससाम्॥
|
Chanakya Slokas
|
पुस्तकेषु च या विद्या परहस्तेषु च यद्धनम् । उत्पन्नेषु च कार्येषु न सा विद्या न तद्धनम् ॥
|
Chanakya Slokas
|
अनर्थाः संघचारिणः ॥
|
sanskrit-slogan
|
असन्त्यागात् पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्दंदह्यते मिश्रभावात्तस्मात् पापैः सह सन्धि नकुर्य्यात् ॥
|
Vidur Niti Slokas
|
श्रध्दा ज्ञानं ददाति, नम्रता मानं ददाति, योग्यता स्थानं ददाति ॥
|
sanskrit-slogan
|
विज्ञान दीपेन संसार भयं निवर्तते ॥
|
sanskrit-slogan
|
लोभमूलानि पापानि ॥
|
sanskrit-slogan
|
क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थ भते न कामात्। नासम्पृष्टो व्युपयुङ्क्ते परार्थे तत् प्रज्ञानं प्रथमं पण्डितस्य ॥
|
Vidur Niti Slokas
|
इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः। तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥
|
Vidur Niti Slokas
|
स्वभावो दुरतिक्रमः ॥
|
sanskrit-slogan
|
आचारः कुलमाख्याति देशमाख्याति भाषणम्। सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥
|
Chanakya Slokas
|
अप्रयत्नात् कार्यविपत्तिभर्वती ॥
|
sanskrit-slogan
|
रूपयौवनसम्पन्ना विशालकुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥
|
Chanakya Slokas
|
वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्। वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च॥
|
Chanakya Slokas
|
स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु। भोगेष्वायुषि विश्चासं कः प्राज्ञः कर्तुर्महति ॥
|
Vidur Niti Slokas
|
अपरीक्ष्यकारिणं श्रीः परित्यजति ॥
|
sanskrit-slogan
|
क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी। विद्या कामदुधा धेनुः संतोषो नन्दनं वनम्॥
|
Chanakya Slokas
|
मर्माण्यस्थीनि ह्रदयं तथासून् ,रुक्षा वाचो निर्दहन्तीह पुंसाम्। तस्माद् वाचुमुषतीमुग्ररुपां धर्मारामो नित्यशो वर्जयीत॥
|
Vidur Niti Slokas
|
पृथिव्यां त्रीणी रत्नानि अन्नमापः सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
|
Chanakya Slokas
|
कांश्चिदर्थात्ररः प्राज्ञो लघुमूलान्महाफलान्। क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥
|
Vidur Niti Slokas
|
रथः शरीरं पुरुषस्य राजत्रात्मा नियन्तेन्द्रियाण्यस्य चाश्चाः। तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥
|
Vidur Niti Slokas
|
अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि। न शुद्धयतियथाभाण्डं सुरया दाहितं च तत्॥
|
Chanakya Slokas
|
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता ॥
|
sanskrit-slogan
|
एको धर्म: परम श्रेय: क्षमैका शान्तिरुक्तमा। विद्वैका परमा तृप्तिरहिंसैका सुखावहा ॥
|
Vidur Niti Slokas
|
पात्रत्वाद् धनमाप्नोति ॥
|
sanskrit-slogan
|
बहूनामप्यसाराणां समवायो हि दुर्जयः ॥
|
sanskrit-slogan
|
विद्या परमं बलम ॥
|
sanskrit-slogan
|
पन्चाग्न्यो मनुष्येण परिचर्या: प्रयत्नत:। पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥
|
Vidur Niti Slokas
|
कुलं शीलेन रक्ष्यते ॥
|
sanskrit-slogan
|
अतितृष्णा न कर्तव्या, तृष्णां नैव परित्यजेत् ॥
|
sanskrit-slogan
|
द्वाविमौ पुरुषौ राजन स्वर्गस्योपरि तिष्ठत: । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥
|
Vidur Niti Slokas
|
पण्डितोऽपि वरं शत्रुर्न मूर्खो हितकारकः ॥
|
sanskrit-slogan
|
न वै भित्रा जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भित्राः। न वै सुखंभित्रा गौरवंप्राप्नुवन्ति न वै भित्राप्रशमंरोचयन्ति ॥
|
Vidur Niti Slokas
|
कामं क्रोधं तथा लोभं स्वाद शृङ्गारकौतुकम्। अतिनिद्राऽतिसेवा च विद्यार्थी ह्याष्ट वर्जयेत्॥
|
Chanakya Slokas
|
गतं शोको न कर्तव्यं भविष्यं नैव चिन्तयेत्। वर्तमानेन कालेन प्रवर्तन्ते विचक्षणाः॥
|
Chanakya Slokas
|
यशोधनानां हि यशो गरीयः ॥
|
sanskrit-slogan
|
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम्। नास्ति चक्षुसमं तेजो नास्ति चान्नसमं प्रियम्॥
|
Chanakya Slokas
|
ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम्। दैवायत्तं यतः सर्वं तस्मात् सन्तोषमाश्रयेत्॥
|
Chanakya Slokas
|
षडिमान् पुरुषो जह्यात् भिन्नं नावमिवार्णवे अप्रवक्तारं आचार्यं अनध्यायिनम् ऋत्विजम् । आरक्षितारं राजानं भार्यां चाऽप्रियवादिनीं ग्रामकामं च गोपालं वनकामं च नापितम्॥
|
Vidur Niti Slokas
|
उपायपूर्वं न दुष्करं स्यात् ॥
|
sanskrit-slogan
|
वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥
|
Vidur Niti Slokas
|
अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥
|
sanskrit-slogan
|
धर्मस्य मूलमर्थः ॥
|
sanskrit-slogan
|
नास्ति बुद्धिमतां शत्रुः ॥
|
sanskrit-slogan
|
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ॥
|
sanskrit-slogan
|
चराति चरतो भगः ॥
|
sanskrit-slogan
|
अहिं नृपं च शार्दूलं वराटं बालकं तथा। परश्वानं च मूर्खं च सप्तसुप्तान् बोधयेत्॥
|
Chanakya Slokas
|
मानेन रक्ष्यते धान्यमश्चान् रक्षत्यनुक्रमः । अभीक्ष्णदर्शनं ग्राश्च स्त्रियो रक्ष्याः कुचैलतः ॥
|
Vidur Niti Slokas
|
शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना। न गुह्यगोपने शक्तं न च दंशनिवारणे॥
|
Chanakya Slokas
|
कोकिलानां स्वरो रूपं नारी रूपं पतिव्रतम्। विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥
|
Chanakya Slokas
|
वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥
|
Vidur Niti Slokas
|
संहतिः कार्यसाधिका ॥
|
sanskrit-slogan
|
निश्चित्वा यः प्रक्रमते नान्तर्वसति कर्मणः । अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥
|
Vidur Niti Slokas
|
निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम्। असिद्धस्य हता विद्या अभोगस्य हतं धनम्॥
|
Chanakya Slokas
|
न ह्राविज्ञातशीलस्य प्रदातव्यः प्रतिश्रयः ॥
|
sanskrit-slogan
|
एकः सम्पत्रमश्नाति वस्त्रे वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥
|
Vidur Niti Slokas
|
चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे। चलाचले च संसारे धर्म एको हि निश्चलः॥
|
Chanakya Slokas
|
प्रियो भवति दानेन प्रियवादेन चापरः। मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥
|
Vidur Niti Slokas
|
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति। न स पापैः कुतोऽनथैर्युज्यते विजितेन्द्रियः ॥
|
Vidur Niti Slokas
|
ते पुत्रा ये पितुर्भक्ताः सः पिता यस्तु पोषकः। तन्मित्रं यत्र विश्वासः सा भार्या या निवृतिः ॥
|
Chanakya Slokas
|
यत् सुखं सेवमानोपि धर्मार्थाभ्यां न हीयते। कामं तदुपसेवेत न मूढव्रतमाचरेत्। ॥
|
Vidur Niti Slokas
|
विद्या धनेषु उत्तमा वर्त्तते ॥
|
sanskrit-slogan
|
सत्यमेव जयते ॥
|
sanskrit-slogan
|
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः । मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥
|
Vidur Niti Slokas
|
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता। सैव दुर्भाषिता राजनर्थायोपपद्यते ॥
|
Vidur Niti Slokas
|
सन्तापाद् भ्रश्यते रुपं सन्तापाद् भ्रश्यते बलम्। सन्तापाद् भ्रश्यते ज्ञानं सन्तापाद् व्याधिमृच्छति ॥
|
Vidur Niti Slokas
|
उपायं चिन्तयेत्प्राज्ञस्तथा पायं च चिन्तयेत् ॥
|
sanskrit-slogan
|
यादृशैः सत्रिविशते यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग् भवति पूरुषः ॥
|
Vidur Niti Slokas
|
ये शोकमनुवर्त्तन्ते न तेषां विद्यते सुखम् ॥
|
sanskrit-slogan
|
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्। मत्तः प्रमत्तः उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश। तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः ॥
|
Vidur Niti Slokas
|
न योऽभ्यसुयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति । नात्याह किञ्चित् क्षमते विवादं सर्वत्र तादृग् लभते प्रशांसाम् ॥
|
Vidur Niti Slokas
|
आलस्यं मदमोहौ चापलं गोष्टिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च। एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ॥
|
Vidur Niti Slokas
|
अप्युन्मत्तात् प्रलपतो बालाच्च परिजल्पतः। सर्वतः सारमादद्यात् अश्मभ्य इव काञ्जनम् ॥
|
Vidur Niti Slokas
|
येऽर्थाः स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च। ये चानार्ये समासक्ताः सर्वे ते संशयं गताः ॥
|
Vidur Niti Slokas
|
बलवन्तं रिपु दृष्ट् वा न वामान प्रकोपयेत् ॥
|
sanskrit-slogan
|
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥
|
Chanakya Slokas
|
यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम्। स्नेहमूलानि दुःखानि तानि त्यक्तवा वसेत्सुखम्॥
|
Chanakya Slokas
|
अग्निदाहादपि विशिष्टं वाक्पारुष्यम् ॥
|
sanskrit-slogan
|
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः। नास्ति कोप समो वह्नि र्नास्ति ज्ञानात्परं सुखम्॥
|
Chanakya Slokas
|
पूर्वं निश्चित्य पश्चात् कार्यभारभेत् ॥
|
sanskrit-slogan
|
श्रोतव्यं खलु वृध्दानामिति शास्त्रनिदर्शनम् ॥
|
sanskrit-slogan
|
विद्वानेव विजानाति विद्वज्जन परिश्रमम् ॥
|
sanskrit-slogan
|
सत्यमेव जयते न अनृतम् ॥
|
sanskrit-slogan
|
एकेनापि सुपुत्रेण विद्यायुक्ते च साधुना। आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी॥
|
Chanakya Slokas
|
कृते प्रतिकृतिं कुर्यात् हिंसेन प्रतिहिंसनम् । तत्र दोषो न पतति दुष्टे दौष्ट्यं समाचरेत्॥
|
Chanakya Slokas
|
दैवेन देयमिति कापुरुषा वदन्ति ॥
|
sanskrit-slogan
|
समैर्विवाहः कुरुते न हीनैः समैः सख्यं व्यवहारं कथां च । गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः॥
|
Vidur Niti Slokas
|
धनधान्य प्रयोगेषु विद्या सङ्ग्रहेषु च। आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥
|
Chanakya Slokas
|
जरा रुपं हरति धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया। कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः ॥
|
Vidur Niti Slokas
|
गतिरात्मवतां सन्तः सन्त एव सतां गतिः। असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥
|
Vidur Niti Slokas
|
नास्ति भीरोः कार्यचिन्ता ॥
|
sanskrit-slogan
|
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ। यश्चाधनः कामयते यश्च कुप्यत्यनीश्चरः ॥
|
Vidur Niti Slokas
|
तावन्मौनेन नीयन्ते कोकिलश्चैव वासराः । यावत्सर्वं जनानन्ददायिनी वाङ्न प्रवर्तते॥
|
Chanakya Slokas
|
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा। असम्भित्रायेमर्यादः पण्डिताख्यां लभेत सः ॥
|
Vidur Niti Slokas
|
शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति। न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥
|
Vidur Niti Slokas
|
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्। वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
|
Chanakya Slokas
|
जननी जन्मभूमुश्च स्वर्गादपि गरीयसी ॥
|
sanskrit-slogan
|
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम्। क्षमा गुणों ह्यशक्तानां शक्तानां भूषणं क्षमा ॥
|
Vidur Niti Slokas
|
य ईर्षुः परवित्तेषु रुपे वीर्ये कुलान्वये । सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥
|
Vidur Niti Slokas
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.