Sloka
stringlengths 17
276
| Class
stringclasses 3
values |
---|---|
न कुलं वृत्तहीनस्य प्रमाणमिति में मतिः । अन्तेष्वपि हि जातानां वृतमेव विशिष्यते ॥
|
Vidur Niti Slokas
|
परिश्रमस्य फलं मधुरं भवति ॥
|
sanskrit-slogan
|
नोपकारात् परो धर्मो नापकारादधं परम् ॥
|
sanskrit-slogan
|
परस्परस्य मर्माणि ये भाषन्ते नराधमाः। ते एव विलयं यान्ति वल्मीकोदरसर्पवत्॥
|
Chanakya Slokas
|
श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम्। श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात्॥
|
Chanakya Slokas
|
सर्वे मित्राणि समृध्दिकाले ॥
|
sanskrit-slogan
|
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसण्कटे। राजद्वारे श्मशाने च यात्तिष्ठति स बान्धवः ॥
|
Chanakya Slokas
|
भावमिच्छति सर्वस्य नाभावे कुरुते मनः। सत्यवादी मृदृर्दान्तो यः स उत्तमपूरुषः ॥
|
Vidur Niti Slokas
|
सुखार्थी चेत् त्यजेद्विद्यां त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्। सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्॥
|
Chanakya Slokas
|
सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः॥
|
Chanakya Slokas
|
सुख-दुर्लभं हि सदा सुखम् ॥
|
sanskrit-slogan
|
दुराचारी च दुर्दृष्टिर्दुराऽऽवासी च दुर्जनः। यन्मैत्री क्रियते पुम्भिर्नरः शीघ्र विनश्यति ॥
|
Chanakya Slokas
|
को लोकमाराधयितुं समर्थः ॥
|
sanskrit-slogan
|
अनागत विधाता च प्रत्युत्पन्नगतिस्तथा। द्वावातौ सुखमेवेते यद्भविष्यो विनश्यति॥
|
Chanakya Slokas
|
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः। ससर्पे गृहे वासो मृत्युरेव न संशयः॥
|
Chanakya Slokas
|
विद्या योगेन रक्ष्यते ॥
|
sanskrit-slogan
|
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते। मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम्॥
|
Chanakya Slokas
|
सुश्रान्तोऽपि वहेद् भारं शीतोष्णं न पश्यति। सन्तुष्टश्चरतो नित्यं त्रीणि शिक्षेच्च गर्दभात्॥
|
Chanakya Slokas
|
अनवस्थितकायस्य न जने न वने सुखम्। जनो दहति संसर्गाद् वनं सगविवर्जनात॥
|
Chanakya Slokas
|
अनर्थंमर्थंतः पश्यत्रर्थं चैवाप्यनर्थतः। इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥
|
Vidur Niti Slokas
|
कृतज्ञः सर्वलोकेषु पूज्यो भवति सर्वदा ॥
|
sanskrit-slogan
|
दीयमानं हि नापैति भूय एवाभिवर्तते ॥
|
sanskrit-slogan
|
द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते। अब्रुवं परुषं कश्चित् असतोऽनर्चयंस्तथा ॥
|
Vidur Niti Slokas
|
आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः। आत्मा ह्वोवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
|
Vidur Niti Slokas
|
वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बु सेवनम्। तृणेशु शय्या शतजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनम्॥
|
Chanakya Slokas
|
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता। अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः॥
|
Chanakya Slokas
|
दुःसाध्यमपि सुसाध्यं करोत्युपायज्ञः ॥
|
sanskrit-slogan
|
सामुद्रिकं वणिजं चोरपूर्व शलाकधूर्त्त च चिकित्सकं च। अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकुर्वीतसप्त॥
|
Vidur Niti Slokas
|
यत्नवान् सुखमेधते ॥
|
sanskrit-slogan
|
जानीयात्प्रेषणेभृत्यान् बान्धवान्व्यसनाऽऽगमे। मित्रं याऽऽपत्तिकालेषु भार्यां च विभवक्षये ॥
|
Chanakya Slokas
|
विद्यया लभते ज्ञानम् ॥
|
sanskrit-slogan
|
अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद् विनश्यति॥
|
Chanakya Slokas
|
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति । न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः ॥
|
Vidur Niti Slokas
|
धर्मार्थकाममोश्रेषु यस्यैकोऽपि न विद्यते। जन्म जन्मानि मर्त्येषु मरणं तस्य केवलम्॥
|
Chanakya Slokas
|
आयुः कर्म वित्तञ्च विद्या निधनमेव च। पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥
|
Chanakya Slokas
|
सुव्याहृतानि सुक्तानि सुकृतानि ततस्ततः। सञ्चिन्वन् धीर आसीत् शिलाहरी शिलं यथा ॥
|
Vidur Niti Slokas
|
गृहीतेवाक्यो नयविद् वदान्यः शेषात्रभोक्ता ह्यविहिंसकश्च। नानार्थकृत्याकुलितः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥
|
Vidur Niti Slokas
|
अर्चयेदेव मित्राणि सति वाऽसति वा धने। नानर्थयन् प्रजानति मित्राणं सारफल्गुताम् ॥
|
Vidur Niti Slokas
|
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते। न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥
|
Vidur Niti Slokas
|
सुदुर्बलं नावजानाति कञ्चित् युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥
|
Vidur Niti Slokas
|
वृद्धसेवया विज्ञानत् ॥
|
sanskrit-slogan
|
पितृदोषेण मूर्खता ॥
|
sanskrit-slogan
|
विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च। व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च॥
|
Chanakya Slokas
|
सक्ष्मात् सर्वेषों कार्यसिद्धिभर्वति ॥
|
sanskrit-slogan
|
चिरनिरूपणीयो हि व्यक्तिस्वभावः ॥
|
sanskrit-slogan
|
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिवेत्। शास्त्रपूतं वदेद् वाक्यं मनः पूतं समाचरेत्॥
|
Chanakya Slokas
|
येषां न विद्या न तपो न दानं न चापि शीलं च गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूता मनुष्यरुपेण मृगाश्चरन्ति॥
|
Chanakya Slokas
|
अनाहूत: प्रविशति अपृष्टो बहु भाषेते । अविश्चस्ते विश्चसिति मूढचेता नराधम: ॥
|
Vidur Niti Slokas
|
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः । अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥
|
Vidur Niti Slokas
|
अर्थागमो नित्यमरोगिता च प्रिया च भार्य प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षट् जीवलोकस्य सुखानि राजन् ॥
|
Vidur Niti Slokas
|
पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च। नैव गावं कुमारीं च न वृद्धं न शिशुं तथा॥
|
Chanakya Slokas
|
अत्यन्तलेपः कटुता च वाणी दरिद्रता च स्वजनेषु वैरम्। नीच प्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम्॥
|
Chanakya Slokas
|
सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम् ॥
|
sanskrit-slogan
|
गुरुणामेव सर्वेषां माता गुरुतरा स्मृता ॥
|
sanskrit-slogan
|
शरीरमाद्यं खलु धर्मसाधनम् ॥
|
sanskrit-slogan
|
यस्मिन् यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युपेयः॥
|
Vidur Niti Slokas
|
भाग्यवन्तमपरीक्ष्यकारिणं श्रीः परित्यजति ॥
|
sanskrit-slogan
|
उत्साहवन्तः पुरुषाः नावसीदन्ति कर्मसु ॥
|
sanskrit-slogan
|
यथा धेनु सहस्रेषु वत्सो गच्छति मातरम्। तथा यच्च कृतं कर्म कर्तारमनुगच्छति॥
|
Chanakya Slokas
|
उपायेन जयो यदृग्रिपोस्तादृड्डं न हेतिभिः ॥
|
sanskrit-slogan
|
उद्योगे नास्ति दारिद्रयं जपतो नास्ति पातकम्। मौनेन कलहो नास्ति जागृतस्य च न भयम्॥
|
Chanakya Slokas
|
दारिद्रयनाशनं दानं शीलं दुर्गतिनाशनम्। अज्ञानतानाशिनी प्रज्ञा भावना भयनाशिनी॥
|
Chanakya Slokas
|
सहायास्तादृशा एव यादृशी भवितव्यता ॥
|
sanskrit-slogan
|
त्रिविधं नरकस्येदं द्वारम नाशनमात्मन: । काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥
|
Vidur Niti Slokas
|
कः कालः कानि मित्राणि को देशः को व्ययागमोः। कस्याहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः॥
|
Chanakya Slokas
|
उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी । तादृशी यदि पूर्वा स्यात्कस्य स्यान्न महोदयः ॥
|
Chanakya Slokas
|
हिंसाबबलमसाधूनां राज्ञा दण्डविधिर्बलम्। शुश्रुषा तु बलं स्त्रीणां क्षमा गुणवतां बलम्॥
|
Vidur Niti Slokas
|
मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः। भिनत्ति वाक्यशूलेन अदृश्ययं कण्टकं यथा ॥
|
Chanakya Slokas
|
कर्मणा मनसा वाचा यदभीक्षणं निषेवते। तदेवापहरत्येनं तस्मात् कल्याणमाचरेत् ॥
|
Vidur Niti Slokas
|
संस्कृतं भाषाणां जननी अस्ति ॥
|
sanskrit-slogan
|
देशाचारान् समयाञ्चातिधर्मान् बुभूषते यः स परावरज्ञः । स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति ॥
|
Vidur Niti Slokas
|
गृहेऽपि पज्चेन्द्रियनिग्रहः तपः ॥
|
sanskrit-slogan
|
अतिवादं न प्रवदेत्र वादयेद् यो नाहतः प्रतिहन्यात्र घातयेत्। हन्तुं च यो नेच्छति पातकं वै तस्मै देवाः स्पृहयन्त्यागताय ॥
|
Vidur Niti Slokas
|
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् ॥
|
sanskrit-slogan
|
शकटं पञ्चहस्तेन दशहस्तेन वाजिनम्। हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम्॥
|
Chanakya Slokas
|
छात्राणां धर्मः अध्ययनम् अस्ति ॥
|
sanskrit-slogan
|
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता। यमर्थान् नापकर्षन्ति स वै पण्डित उच्यते ॥
|
Vidur Niti Slokas
|
मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च। दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति॥
|
Chanakya Slokas
|
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमेते स्पृशन्ति तस्माद् धीरो न हृष्येत्र शोचेत् ॥
|
Vidur Niti Slokas
|
नात्यन्तं सरलेन भाव्यं गत्वा पश्य वनस्थलीम्। छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः॥
|
Chanakya Slokas
|
ब्राह्मणं ब्राह्मणो वेद भर्ता वेद स्त्रियं तथा। अमात्यं नृपतिर्वेद राजा राजानमेव च॥
|
Vidur Niti Slokas
|
जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः॥
|
Chanakya Slokas
|
शोकः शौर्यपकर्षणः ॥
|
sanskrit-slogan
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.