Sloka
stringlengths 17
276
| Class
stringclasses 3
values |
---|---|
दानेन पाणिर्न तु कङ्कणेन स्नानेन शुद्धिर्न तु चन्दनेन । मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मण्डनेन॥
|
Chanakya Slokas
|
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्त्यान्। न मूर्च्छितः कटुकान्याह किञ्चित् प्रियंसदा तं कुरुते जनो हि ॥
|
Vidur Niti Slokas
|
लालयेत् पंचवर्षाणि दशवर्षाणि ताडयेत्। प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत्॥
|
Chanakya Slokas
|
माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी। अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥
|
Chanakya Slokas
|
तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः। सहायास्तादृशा एव यादृशी भवितव्यता॥
|
Chanakya Slokas
|
कुतो विद्यार्थिनः सुखम् ॥
|
sanskrit-slogan
|
सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च। न च तद्धनलुब्धानामितश्चेतश्च धावाताम्॥
|
Chanakya Slokas
|
स्वजनं तर्पयित्वा यः शेषभोजी सोऽमृतभोजी ॥
|
sanskrit-slogan
|
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥
|
Vidur Niti Slokas
|
गुणैरुत्तमतां यान्ति नोच्चैरासनसंस्थितैः । प्रसादशिखरस्थोऽपि किं काको गरुडायते ॥
|
Chanakya Slokas
|
रङ्कं करोति राजानं राजानं रङ्कमेव च। धनिनं निर्धनं चैव निर्धनं धनिनं विधिः॥
|
Chanakya Slokas
|
उपायेन हि यच्छक्यं तन्न शक्यं पराक्रमैः ॥
|
sanskrit-slogan
|
सत्येन धार्यते पृथ्वी सत्येन तपते रविः। सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥
|
Chanakya Slokas
|
नैनं छन्दांसि वृजनात् तारयन्ति मायाविंन मायया वर्तमानम्। नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥
|
Vidur Niti Slokas
|
नान्नोदकसमं दानं न तिथिर्द्वादशी समा । न गायत्र्याः परो मन्त्रो न मातुर्दैवतं परम् ॥
|
Chanakya Slokas
|
नास्त्यप्राप्यं सत्यवताम् ॥
|
sanskrit-slogan
|
बलवन्तो हि अनियमाः नियमा दुर्बलीयसाम् ॥
|
sanskrit-slogan
|
कार्यार्थिनामुपाय एव सहायः ॥
|
sanskrit-slogan
|
चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे । वृद्धो ज्ञातिरवसत्रः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥
|
Vidur Niti Slokas
|
द्वविमौ ग्रसते भूमिः सर्पो बिलशयानिवं। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
|
Vidur Niti Slokas
|
काष्ठपाषाण धातुनां कृत्वा भावेन सेवनम्। श्रद्धया च तथा सिद्धिस्तस्य विष्णोः प्रसादतः॥
|
Chanakya Slokas
|
दर्शनध्यानसंस्पर्शैर्मत्स्यी कूर्मी च पक्षिणि। शिशु पालयते नित्यं तथा सज्जनसंगतिः॥
|
Chanakya Slokas
|
लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलिकर्मणा। मूर्खश्छन्दानुरोधेन यथार्थवादेन पण्डितम्॥
|
Chanakya Slokas
|
पंचेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्त्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥
|
Vidur Niti Slokas
|
कस्य दोषः कुले नास्ति व्याधिना को न पीडितः। व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥
|
Chanakya Slokas
|
कामधेनुगुणा विद्या ह्ययकाले फलदायिनी। प्रवासे मातृसदृशा विद्या गुप्तं धनं स्मृतम्॥
|
Chanakya Slokas
|
बन्धन्य विषयासङ्गः मुक्त्यै निर्विषयं मनः। मन एव मनुष्याणां कारणं बन्धमोक्षयोः॥
|
Chanakya Slokas
|
जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम्। मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः॥
|
Chanakya Slokas
|
मनः शीघ्रतरं बातात् ॥
|
sanskrit-slogan
|
शब्दमात्रात् न भीतव्यम् ॥
|
sanskrit-slogan
|
शत्रवोऽपि हितायैव विवदन्तः परस्परम् ॥
|
sanskrit-slogan
|
छात्रैः परिश्रमेण पठितव्यम् ॥
|
sanskrit-slogan
|
प्राप्नोति वै वित्तमसद्बलेन नित्योत्त्थानात् प्रज्ञया पौरुषेण। न त्वेव सम्यग् लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम् ॥
|
Vidur Niti Slokas
|
मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्। मन्त्रेण रक्षयेद् गूढं कार्य चापि नियोजयेत् ॥
|
Chanakya Slokas
|
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्। वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥
|
Vidur Niti Slokas
|
गतानुगतिको लोकः न लोक़ः पारमार्थिकः ॥
|
sanskrit-slogan
|
मातृवत् परदारेषु परद्रव्याणि लोष्ठवत्। आत्मवत् सर्वभूतानि यः पश्यति सः पण्डितः॥
|
Chanakya Slokas
|
असमाहितस्य वृतिनर विद्यते ॥
|
sanskrit-slogan
|
नव्यसनपरस्य कार्यावाप्तिः ॥
|
sanskrit-slogan
|
अस्तयभाषणं पापं वर्तते ॥
|
sanskrit-slogan
|
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः । तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥
|
Chanakya Slokas
|
पितरि प्रीतिमापन्ने प्रीयन्ते सर्वदेवताः ॥
|
sanskrit-slogan
|
अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च। महान् भवत्यनिर्विण्णः सुखं चानन्त्यमश्नुते ॥
|
Vidur Niti Slokas
|
अकार्यकरणाद् भीतः कार्याणान्च विवर्जनात् । अकाले मन्त्रभेदाच्च येन माद्देन्न तत् पिबेत् ॥
|
Vidur Niti Slokas
|
मूर्खाः यत्र न पूज्यन्ते धान्यं यत्र सुसंचितम् । दाम्पत्योः कलहो नास्ति तत्र श्री स्वयमागता॥
|
Chanakya Slokas
|
यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं जटा भसमलेपनैः॥
|
Chanakya Slokas
|
कुराजराज्येन कृतः प्रजासुखं कुमित्रमित्रेण कुतोऽभिनिवृत्तिः। कुदारदारैश्च कुतो गृहे रतिः कृशिष्यमध्यापयतः कुतो यशः॥
|
Chanakya Slokas
|
न संसार भयं ज्ञानवताम् ॥
|
sanskrit-slogan
|
किं किं न साधयति कल्पलतेव विद्या ॥
|
sanskrit-slogan
|
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेत् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥
|
Vidur Niti Slokas
|
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः। पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यगतो गुरुः॥
|
Chanakya Slokas
|
न निर्मिता केन न दृष्टपूर्वा न श्रूयते हेममयी कुरङ्गी । तथाऽपि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः॥
|
Chanakya Slokas
|
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ॥
|
sanskrit-slogan
|
राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः। भर्ता च स्त्रीकृतं पापं शिष्य पाप गुरुस्तथा॥
|
Chanakya Slokas
|
आत्मज्ञानं समारम्भः तितिक्षा धर्मनित्यता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥
|
Vidur Niti Slokas
|
सर्वे चण्डस्य विभ्यति ॥
|
sanskrit-slogan
|
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते। हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥
|
Vidur Niti Slokas
|
न हृष्यत्यात्मसम्माने नावमानेन तप्यते। गाङ्गो ह्रद ईवाक्षोभ्यो यः स पण्डित उच्यते ॥
|
Vidur Niti Slokas
|
बह्वाश्र्चर्या हि मेदनी ॥
|
sanskrit-slogan
|
तावद् भयेषु भेतव्यं यावद्भयमनागतम्। आगतं तु भयं दृष्टवा प्रहर्तव्यमशङ्कया॥
|
Chanakya Slokas
|
दुर्जनेषु च सर्पेषु वरं सर्पो न दुर्जनः। सर्पो दंशति कालेन दुर्जनस्तु पदे-पदे ॥
|
Chanakya Slokas
|
नाक्रोशी स्यात्रावमानी परस्य मित्रद्रोही नोत निचोपसेवी। न चाभिमानी न च हीनवृत्तों रुक्षां वाचं रुषतीं वर्जयीत॥
|
Vidur Niti Slokas
|
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति। मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥
|
Vidur Niti Slokas
|
रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥
|
Vidur Niti Slokas
|
लालनाद् बहवो दोषास्ताडनाद् बहवो गुणाः। तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥
|
Chanakya Slokas
|
एक: पापानि कुरुते फलं भुङ्क्ते महाजन:। भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥
|
Vidur Niti Slokas
|
देहाभिमानगलिते ज्ञानेन परमात्मनः। यत्र यत्र मनो याति तत्र तत्र समाधयः॥
|
Chanakya Slokas
|
सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्। वायसात्पञ्च शिक्षेच्च षट् शुनस्त्रीणि गर्दभात्॥
|
Chanakya Slokas
|
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥
|
sanskrit-slogan
|
किन्नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः । इति कर्माणि सञ्चिन्त्य कुरयड् कुर्याद् वा पुरुषो न वा॥
|
Vidur Niti Slokas
|
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते। जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते ॥
|
Vidur Niti Slokas
|
अनागतं यः कुरुते स शोभते ॥
|
sanskrit-slogan
|
सेवाधर्मः परमगहनो ॥
|
sanskrit-slogan
|
एकमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद् दत्त्वा चाऽनृणी भवेत् ॥
|
Chanakya Slokas
|
किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् ॥
|
sanskrit-slogan
|
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥
|
sanskrit-slogan
|
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः। पञ्च यत्र न विद्यन्ते न तत्र दिवसे वसेत ॥
|
Chanakya Slokas
|
स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिताः। ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः॥
|
Chanakya Slokas
|
किं कुलेन विशालेन विद्याहीने च देहिनाम्। दुष्कुलं चापि विदुषी देवैरपि हि पूज्यते॥
|
Chanakya Slokas
|
पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा। वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥
|
Vidur Niti Slokas
|
एकोऽपि गुणवान् पुत्रो निर्गुणैश्च शतैर्वरः। एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः॥
|
Chanakya Slokas
|
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति। अन्नदाता भयत्राता पञ्चैता पितरः स्मृताः॥
|
Chanakya Slokas
|
प्रवृत्तवाक् विचित्रकथ ऊहवान् प्रतिभानवान्। आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥
|
Vidur Niti Slokas
|
तृणं ब्रह्मविद स्वर्गं तृणं शूरस्य जीवनम्। जिमाक्षस्य तृणं नारी निःस्पृहस्य तृणं जगत्॥
|
Chanakya Slokas
|
अनन्तशास्त्रं बहुलाश्च विद्या अल्पं च कालो बहुविघ्नता च । आसारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥
|
Chanakya Slokas
|
दुर्बलाश्रयो दुःखमावहति ॥
|
sanskrit-slogan
|
न विश्चसेदविश्चस्ते विश्चस्ते नातिविश्चसेत्। विश्चासाद् भयमुत्पन्न मुलान्यपि निकृन्तति ॥
|
Vidur Niti Slokas
|
अश्रुतश्च समुत्रद्धो दरिद्रश्य महामनाः। अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥
|
Vidur Niti Slokas
|
न मातुः परदैवतम् ॥
|
sanskrit-slogan
|
किं तया क्रियते धेन्वा या न दोग्ध्रो न गर्भिणी। कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान्॥
|
Chanakya Slokas
|
धनात् धर्मः भवति ॥
|
sanskrit-slogan
|
लोभः प्रज्ञानमाहन्ति ॥
|
sanskrit-slogan
|
अनारभ्या भवन्त्यर्थाः केचित्रित्यं तथाऽगताः । कृतः पुरुषकारो हि भवेद् येषु निरर्थकः ॥
|
Vidur Niti Slokas
|
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्। वने सिंहो मदोन्मत्तः शशकेन निपातितः॥
|
Chanakya Slokas
|
अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम्। दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम्॥
|
Chanakya Slokas
|
प्रलये भिन्नमर्यादा भवन्ति किल सागराः। सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः॥
|
Chanakya Slokas
|
न चातिगुणवत्स्वेषा नान्यन्तं निर्गुणेषु च। नेषा गुणान् कामयते नैर्गुण्यात्रानुरज़्यते। उन्मत्ता गौरिवान्धा श्री क्वचिदेवावतिष्ठते॥
|
Vidur Niti Slokas
|
कार्य पुरुषकारेण लक्ष्यं सम्पद्यते ॥
|
sanskrit-slogan
|
कुग्रामवासः कुलहीन सेवा कुभोजन क्रोधमुखी च भार्या। पुत्रश्च मूर्खो विधवा च कन्या विनाग्निमेते प्रदहन्ति कायम्॥
|
Chanakya Slokas
|
वृत्ततस्त्वाहीनानि कुलान्यल्पधनान्यपि। कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः॥
|
Vidur Niti Slokas
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.